SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः 126 अन्वयः-सः मुनिः इति उदीर्य स्वर्पति प्रतिनिवत्यं जवेन उवीं ययौ / स वारितोऽपि यान्तं तम् अपि कियन्ति पदानि नुजगीम।---- - व्याख्या-सः= पूर्वोक्तः, मुनिः नारदः, इति=एवं, पूर्वोक्तमिति भावः। उदीर्य उक्त्वा, स्व स्वर्गस्वामिनम्, इन्द्रम् / प्रतिनिवर्त्य =परावत्यं, जवेन वेगेन, उवी - मूलक, ययोजगाम, सः स्वप॑तिः, इन्द्रः / वारितोऽपि =निवर्तितोऽपि, यान्तं - गच्छन्तं, तं-नारदम्, अपराणि अपि= अन्यानि अपि, कियन्ति=कतिचन, पदानि स्थानानि, असीममिति भावः / अनुजगाम= अनुययो। ____ अनुवाद-मुनि नारद ऐसा कहकर इन्द्रको लौटाकर वेगसे मत्र्यलोककी ओर रवाना हुए / रोके जानेपर भी इन्द्रने जाते हुए नारदजीको पहुँचानेके लिए और कुछ पगोंतक उनका अनुगमन किया। ___टिप्पणी-स्वपंति स्वः पतिः, तम् ( 10 त०), "अहरादीनां पत्यादिषु वा रेफः" इस वार्तिकसे विकल्पसे रेफ आदेश / प्रतिनिवयं-प्रति+नि+वृत् +णिच् +क्त्वा ( ल्यप् ) / ययो= या+लिट् + तिप् ( णल् ) / वारितः= वृत्र + णिच्+क्तः / यान्तं =यातीति यान्, तम्, या+लट् ( शतृ )+ अम् / पदानि="कालाऽऽवनोरत्यन्तसंयोगे” इससे द्वितीया। अनुजगाम= अनु + गम्+लिट् // 43 // . पर्वतेन परिपीय गभीरं नारदीयमुक्तिं प्रतिनेदे। --- स्वस्य कश्चिदपि पर्वतपक्षच्छेदिनि स्वयमदशि न पक्षः // 44 // अन्वेय:-पर्वतेन गभीरं नारदीयम् उदितं परिपीय प्रतिनेदे / पर्वतपक्षच्छेदिनि स्वस्य कश्चित् अपि पक्षः स्वयं न अदर्शि। . व्याख्या-पर्वतेन तदाख्येन मुनिना पर्वतेन च, गभीरं गम्भीरं, नारदीयं नारदसम्बधी, उदितम् = उक्तं, नारदवाक्यमिति भावः, परिपीय= पीत्वा, श्रुत्वेति भावः / प्रतिनेदे=प्रतिध्वने, अप्रतिषेधेन तदेव अनुकृतमिति भावः / पर्वते सनिकृष्टे प्रतिनाद उचित इति तात्पर्यम् / स्वयं किञ्चिन्नोक्तवा. नित्याह-स्वस्येति / पर्वतपक्षच्छेदिनि अद्विपक्षच्छेदके, इन्द्र इत्यर्थः / स्वस्य=आत्मनः / कश्चित् अपि-कोऽपि, . पक्षः-साध्यं गरुच्च, न अदर्शिन दर्शितः, पर्वतपक्षच्छेदित्वादिन्द्रस्याऽने पर्वतेन स्वपक्षो न प्रकाशित इति ध्वनिः / 050
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy