________________ 128 नैषधीयचरितं महाकाव्यम् / च तलं च मातले ( भूपाताले ) ( द्वन्द्व०), मातलयोयम् (10 त०, तस्मिन् भटाः (स० त०), "अधःस्वरूपयोरस्त्री तलम्" इत्यमरः / आजेवितर्कः (प० त० ), क्ष्मातलद्वयभटानाम् आजिवितकः ( 10 त०)। दुरुदर्कः = दुष्ट उदर्को यस्य सः ( बहु० ), "उदकः फलमुत्तरम्' इत्यमरः // 41 // वीक्षितस्त्वमसि मामय गन्तं तन्मनुष्यजगतेऽनुमनुष्य। कि भुवः परिवृढा न विवोढुं तत्र तामुपगता विवदन्ते ? // 42 // अन्वयः-(हे देवेन्द्र ! ) त्वं वीक्षितोऽसि / तत् अथ मां मनुष्यजगते गन्तुम् अनुमनुष्व / तत्र तां विवोढुम् उपगता भुवः परिवृढाः न विवदन्ते किम् ? व्याख्या--(हे देवेन्द्र ! ) त्वं, वीक्षितः=दृष्टः, असि=वर्तसे / तत् = तस्मात्कारणात्, अन्यफलाऽभावादिति भावः / अथ अनन्तरं, मां, मनुष्यजगते गन्तुंमत्यलोकं गन्तुमिति भावः / अनुमनुष्व अनुजानीहि / तत्र= मनुष्यजगति, भूलोक इति भावः / तांदमयन्ती, विवोढं-परिणेतुम्, उपगताः =समागताः, भुवः भूमेः, परिवृढाः = प्रभवः, भूपतय इत्यर्थः / न विवदन्ते किं=न कलहायिष्यन्ते किम् ? अपि तु सर्व एव विवदिष्यन्त एवेति पावः / अनुवाद-(हे देवेन्द्र ! ) आपका दर्शन कर लिया। इस कारणसे अब मुझे भूलोकमें जानेके लिए आज्ञा दीजिए / भूलोकमें दमयन्तीसे विवाह करने के लिए आये हुए राजालोग युद्ध तो नहीं कर रहे हैं। टिप्पणी-वीक्षितः-वि+ ईक्ष+क्तः ( कर्ममें ) / मनुष्यजगते गन्तुं= मनुष्याणां जगत्, तस्मै, “गत्यर्थकमणि द्वितीयाचतुथ्यों चेष्टायामनध्वनि" इससे चतुर्थी / गन्तुंगम् + तुमुन् / विवोढुं = वि + वह + तुमुन् / परिवृढाः="प्रभुः परिवृढोऽधिपः" इत्यमरः / विवदन्ते वि+व+लट् + झ, "भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः" इस सूत्रसे विमतिमें आत्मनेपद / “वर्तमानसामीप्ये वर्तमानवद्वा" इस सूत्रसे भविष्यत्कालमें लट् / दमयन्तीसे विवाह करनेके लिए राजाओंका “मैं ही इनका योग्य हूँ" इस प्रकारसे विवाह होगा, यह भाव है // 42 // इत्युवीर्य स ययो मुनिश्वी स्वपति प्रतिनिवस्य मवेन / वारितोऽप्यनुजगाम सयान्तं तं कियन्त्यपि पदान्यपराणि // 43 //