________________ प्रथमः सर्गः अपने केशकलापकी निरपराधता-प्रकाशनके लिए वारंवार पूछ हिलानेके बहानेसे रोओंकी चपलता वा यह बालककी चपलता है ऐसी सूचना करती है // 25 // .. टिप्पणी - तदुत्तमाऽङ्गः =उत्तमं च तत् अङ्गम् ( क० घा० ) / "उत्त माऽङ्ग शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम् / " इत्यमरः / तस्य उत्तमाऽङ्गम् (ष० त०)। तदुत्तमाऽङ्गे जाताः, तः, तदुतमाङ्ग-उपपदपूर्वक "जनी प्रदर्भावे" धातुसे "सप्तम्यां जनेर्डः' इससे ड प्रत्यय ( उपपद० ) "समम्" पदके योगमें तृतीया / तुलाऽभिलाषिणः- तुला अभिलपतीति तच्चीलः, तस्य तुला+ अभि+ लष्+णिनिः+ ङस् (उपपद०) ! स्ववालभारस्य = स्वस्य वाला: (क. त०), "चिकुरः कुन्तलो वाल: कचः केशः शिगेरुहः / " इत्यमरः। स्ववालानां भारः, तस्य ( ष० त०) अनागसे = न आगः, अनागः, तस्मै "क्रियाऽर्थोपपदस्य च कर्मणि स्थानिनः" इससे चतुर्थी। पुच्छविलोलनच्छलात् = पुच्छस्य विलोल नं ( 10 त० ), तस्य छलं, तस्मात् (ष० त०)। बालचापलं = बालानां चापलम् एव बालस्य चापल तत् (ष० त० ) / शंसति = शंसु स्तुतो" धातुपे लट् / इस पद्यमें श्लेष और कैतवापह्नति दो अलंकारोंका सङ्कर है / 25 / महीभतस्तस्य च मन्मथधिया, निजस्य चित्तस्य च तं प्रतीच्छया। द्विधा नृपे तत्र जगत्त्रयीभवां नतभ्रवां मम्मविभ्रमोऽभवत् // 26 // - अन्वयः--तस्य महीभृतः मन्मथश्रिया तं प्रति निजस्य चित्तस्य इच्छया च तत्र नृपे जगत्त्रयीभवां नतभ्रवा द्विधा मन्मविभ्रमः अभवत् // 26 // व्याख्या-तस्य = पूर्वोक्तस्य, महीभृतः = राज्ञः, नलस्येति भावः / मन्मथश्रिया = कामसदृशशोभया, तं प्रति = नलं प्रति, निजस्य = स्वस्य, चित्तस्य = मनसः, इच्छया च = स्पहया च तत्र = तस्मिन् नपे-राजनि, नल इति भावः। जगत्त्रयीभवां = लोकत्रितयोत्पन्नानां, नतध्रुवां = सुन्दरीणां, द्विधा = द्वाभ्यां प्रकाराभ्यां, मन्मथविभ्रमः = कामभ्रान्तिः, कामविलासश्च / अभवत् = अभूत् / लोकत्रितयसुन्दरीणां कामसदृशे नले अयं मन्मथ इति भ्रमो मन्मथविलासश्चाऽभवदिति भावः // 28 // अनुवादः-- राजा नलकी कामदेवके समान शोभासे और उनके प्रति अपने चित्तकी इच्छासे उनके विषयमें तीन लोकोंमे विद्यमान स्त्रियों में दो प्रकारोंसे कामविभ्रम ( ये कामदेव हैं ऐसी भ्रान्ति और कटाक्ष आदि कामविलास भी) हो गया / / 26 //