________________ नैषधीयचरितं महाकाव्यम् दरिद्रता = वचनसम्पत्तेरभावः / कवीनामिति शेषः, सर्वथा निरुपमं नलमुखमिति भावः / / 24 / / अनुवादा--नलके मुखमण्डलमें वर्तमान नेत्रने ही कमलकी भर्त्सना की और मन्दहास्यसे ही चन्द्रमाकी शोभाओंको जीत लिया। इन दोनों ( कमल और चन्द्र से अन्य सुन्दर पदार्थ कहाँ है ? आश्चर्य है कि नलके मुखकी उपमामें बड़ी दरिद्रता है / / 24 // ___ टिप्पणी--सरोरुहं = सरसि रोहतीति, सरस्-उपपदपूर्वक रुह धातुसे "इगुपधज्ञाप्रीकिरः कः" इस सूत्रसे क प्रत्यय (उपपद०)। विधोः = " विधुः सुधांशुः शुभ्रांशुः" इस्लाम - भवतीति, भव्यगंयप्रवचनीयोपस्थानीयजन्याप्ला. व्यापात्या वा" इस सूत्र से निपातन हुआ है। कुतः - कस्मात् इति, किम् + तसिल / तदाननस्य = तस्य बाननं, तस्य (प० त०)। महीयसी = अतिशयेन महती, महत् शब्दसे "द्विवचनविभज्योपपदे तरबीयसुनो" इस सूत्रसे ईयसुन् / प्रत्यय और स्त्रीत्व विवक्षामें ङीप् दरिद्रता = दरिद्रस्य भावः, दरिद्र + तल् + टाप / इस पद्यमें व्यक्तिरेक तथा सरोरुह और. विधुके विजयरूप वाक्यार्य में मुखकी उपमाकी दरिद्रताके हेतु होनेसे वाक्यार्थहेतुक काव्यलिङ्ग अलङ्कार है। दोनोंकी संसृष्टि है // 24 // स्वतालभारस्य तदुत्तमाऽङ्गः समं चमर्येव तुलाऽभिलाषिणः। अनागसे शंसति बालचापलं पुन: पुन: पुच्छविलोलनच्छलात् // 25 // अन्वया--चमरी एव तदुत्तमाऽङ्गः समं तुलाभिलाषिणः स्ववालभारस्य अनागसे पुनः पुनः पुच्छविलोलनच्छलात् बालचापलं शंसति // 25 // व्याख्या--चमरी एव = चमर मृगो एव, तदुत्तमाऽङ्गः सम = नलकेशः सह, तुलाऽभिलाषिणः = साम्यकामिनः, स्ववालभारस्य = आत्मकेशकलापस्य, अनागसे = अपराधाऽभावाय, पुनः पुनः = भूयो भूयः, पुच्छविलोबनच्छलात् - लागूलसञ्चालनव्याजात, बालचापलं = रोमचाञ्चल्यं यद्वा, बालचापलं - शिशुचाञ्चल्यं, शंसति = सूचयति / यथा माता महापुरुषः समं संघर्षशी स्य स्वपुत्रस्याऽपराधाऽभावप्रतिपादनाय "एतेन मतिपूर्वकं नतदाचरितम् बालत्वान्मूर्खत्वादेव इत्थमाचरितमि"ति कथयति तथैव चमर्यपि नलकेशः समं साम्यं वाञ्छतो निजवालभारस्याऽपराधाऽभावप्रतिपादनार्थ पुच्छविलोलनच्छलात् इदं चापलं बालत्वेन कृतमिति सूचयतीति भावः / अनुवादा-चमरी मृगी ही नलके केशोंके साथ बराबरीकी इच्छा करनेवाले