________________ पचमः सर्गः 125 बाहुरूप गोदको तकिया बनाकर आतङ्करहित होता हुआ सुखसे सोता हूँ ( निश्चिन्त होता हूँ)। टिप्पणी-दनुजारी=दनुजानाम् अरिः, तस्मिन् (प० त०)। स्वशरणे = स्वस्य शरणं, तस्मिन् (ष० त०), "शरणं गृहरक्षित्रोः" इत्यमरः / जाग्रतिजागर्तीति जाग्रत्, तस्मिन् "जाग निद्राक्षये" धातुसे लट् ( शतृ )+ङि / रणचर्चा रणस्य चर्चा (10 त०)। जयाङ्क =जयः अङ्कः यस्य सः, . तम् ( बहु० ) / यद्भुजाङ्क - भुज एव अङ्कः ( रूपक० ), यस्य भुजाऽङ्कः, तम् (10 त०)। उपधाय-उप+धा+क्त्वा ( ल्यप् ), "उपधानं / तूपबहः" इत्यमरः। वीतविशङ्कः-विविधा चासो शङ्का ( गति० ), विशेषेण इता वीता ( सुप्सुपा० ), वीता विशङ्का यस्य सः ( बहु०)। स्वपिमि=(मि) ब्व+लट+मिप् / देवतालोग अस्वप्न अर्थात् स्वप्नसे रहित हैं, वे लोग नहीं सोते हैं, इसीलिए उनका "अस्वप्न" नाम है, ऐसी प्रसिद्धि होनेसे यहाँपर "स्वपिमि" का निश्चिन्त होता हूं, यह लाक्षणिक अर्थ है // 38 // विश्वरूपकलनादुपपणं तस्य जैमिनिमुनित्वमुदीये। विग्रहं मखभुजामसहिष्णुर्व्यर्थतां मदनि स निनाय // 36 // . अन्वयः-(हे देवर्षे ! ) तस्य विश्वरूपकलनात् जैमिनिमुनित्वम् उदीये उपपन्नम् / स मखभुजां विग्रहम् असहिष्णुः मदनि व्यर्थतां निनाय / व्याल्या-(हे देवर्षे ! ) तस्य= उपेन्द्रस्य, विश्वरूपकलनात्-सर्वस्वरूपस्वीकारात्, जैमिनिमुनित्वं मीमांसकमिनिमुनिभावः, उदीये= उत्पन्नम् / उपपन्न युक्तम् / यतः सः उपेन्द्रः, मखभुजां=ऋतुभुजां, देवानाम् / विग्रह विरोधम्, विष्णोर्जमिनिरूपकलनपक्षे-शरीरम्, असहिष्णुः= असहमानः सन्. मदनि मद्वज, व्यर्थतां-निष्प्रयोजनता, निनाय-प्रापितवान् / उपेन्द्रो देवानां युद्धमसहिष्णुः सन् सुदर्शनचक्रेणाऽस्मद्वैरिणो हत्वाऽस्मद्वज निष्प्रयोजनं कृतवान् / विष्णोर्जेमिनिस्पकलनपक्षे विश्वरूपसूत्रप्रणयनेन मन्त्रा एव देवा इति प्रतिपाद्य "वजहस्तः पुरन्दरः" इति वाक्यं निष्प्रयोजनं कृतवानिति भावः / अनुवाद-(हे देवर्षे ! ) उपेन्द्र( विष्णु )के सब रूपोंको धारण करनेसे जैमिनिमुनिका भाव उत्पन्न हुआ, यह युक्तिसंगत है, क्योंकि उपेन्द्र( विष्णु )ने देवताओंके विग्रह( युद्ध )को सहन न करते हुए ( अपने सुदर्शन चक्रसे )