SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ 124 नषधीयचरितं महाकाव्यम् ग्याल्या-देवऋषीन्द्रे - नारदे, एवम् = इत्थम्, उक्तवतिभाषितवति सति, मघवाननमुद्रा=इन्द्रमुखमोनं, द्राक्शीघ्रम्, अभेदि-स्वयमेव. भिद्यते स्म, इन्द्रोऽभाषिष्टेति भावः / उक्तमर्थमर्थान्तरन्यासेन द्रढयति-उत्तरोतरशुभ इति / हि यस्मात्कारणात्... विभूनां प्रभूणां, कोऽपि = अनिवाच्यः, मञ्जुलतमः मनोहरतमः, क्रमवादः = प्रश्नोत्तरक्रमोक्तिः, उत्तरो. त्तरशुभः=उपर्युपरिप्रियः, भवतीति शेषः / अनुवाद-नारदके ऐसा कहनेपर देवेन्द्रके मुखका मौन शीघ्र ही भग्न हुआ, क्योंकि प्रभुओंके अनिर्वाच्य और अति मनोहर प्रश्नोत्तरक्रमकी उक्ति उत्तरोत्तर प्रिय होती है। टिप्पणी-देवऋषीन्द्रे = देवानाम् ऋषयः (10 त० ), "ऋत्यकः" इस सूत्रसे प्रकृतिभाव होनेसे अर्-गुण नहीं हुआ, देवऋषीणाम् इन्द्रः, तस्मिन् (ष० त०)। मघवाननमुद्रामघोन आननं (प० त०), तस्य मुद्रा ( 10 त० ) / अभेदिभिद् धातुसे “कर्मवत्कर्मणा तुल्यक्रियः" इस सूत्रसे कर्ताका कर्मवद्भाव होकर लुङ+ त / मञ्जलतमः= अतिशयेन मञ्जुलः, मञ्जुल+तम+सु / क्रमवादः= क्रमेण वादः (तृ० त०)। इस पद्यमें अर्थान्तरन्यास अलङ्कार है / / 37 // काऽनुजे मम निवे दनुजारौ जाप्रति स्वशरणे रणचर्चा ? / . यद्भुजासुपधाय जयाकं शर्मगा स्वपिमि वीतविशः // 38 // अन्वयः -(हे देवर्षे ! ) निजे अनुजे दनुजारी स्वशरणे जाग्रति ( सति ) मम रणचर्चा का? जयाऽकं यद्भजाङ्कम् उपधाय वीतविशङ्कः ( सन् ) शर्मणा स्वपिमि। ग्याल्या-( हे देवर्षे ! ) निजे स्वकीये, अनुजे अवरजे, दनुजारीउपेन्द्रे, विष्णो, स्वशरणे=निजरक्षके, जाग्रति जागरूके सति, मम= इन्द्रस्य, रणचर्चा- युद्धचिन्ता, कान कापीत्यर्थः / जयाऽङ्क= विजयचिह्न, यद्भुजाऽङ्क=यबाहूत्सङ्गम्, उपधाय= उपधानं विधाय, वीत. विशङ्क: निरातङ्कः सन्, शर्मणा=सुखेन, स्वपिमि=निद्रामि, निद्रावन्निश्चिन्तो भवामीति भावः / अनुवाद-( हे देवर्षे ! ) अपने भाई उपेन्द्र ( विष्णु )के अपने रक्षक होकर विद्यमान रहते हुए मुझे युद्धकी चिन्ता क्या है ? विजयचिह्नवाले जिनके
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy