________________ पञ्चमः सर्गः . 123 आङ + उपसर्गपूर्वक इण् धातुके लुङ्में "इणो गा लुङि" इस सूत्रसे गा आदेश हुआ है // 35 // वेद यद्यपि न कोऽपि भवन्तं हन्त ! हन्त्रकरणं विति / पृच्छपसे तदपि येन विवेकप्रोञ्छनाय विषये रससेकः // 36 // अन्वयः-हन्त्रकरुणं भवन्तं कोऽपि न विरुणद्धि, वेद यद्यपि, तदपि पृच्छयसे हन्त ! येन विषये रससेकः विवेकप्रोञ्छनाय / / व्याख्या-हन्त्रकरणं धातुकनिष्कृपं, भवन्तं- देवेन्द्र, कोऽपि-कश्चिच्छत्रुः, न विरुणद्धि-नो विगृह्णाति, वेद यद्यपिएतावत् वेदम्येव, हन्त= हर्षद्योतकमव्ययमिदम् / तदपि-तथापि, ज्ञाने सत्यपीति भावः, पृच्छपसेअनुयुज्यसे, अत्र युद्धमस्ति नो वेतीति शेषः / येन-कारणेन, विषये=अभि. लषणीये वस्तुनि, रससेक:- रागाऽनुबन्धः, विवेकपोञ्छनाय=ज्ञानाsभावाय, भवतीति शेषः / अनुरागवशाज्जातमपि वस्तु अज्ञातवत्पृच्छामीति भावः / अनुवाद-आक्रमण करनेवालोंमें निर्दय आपसे कोई भी विरोध नहीं करता है, यद्यपि मैं यह जानता हूँ तो भी पूछता हूँ ( यहाँ युद्ध है कि नहीं ), जो कि अभिलाषाके योग्य' वस्तुमें अनुरागका सम्बन्ध, ज्ञानके अभावके लिए हो जाता है। __टिप्पणी-हन्त्रकरणं =घ्नन्तीति हन्तारः, हन्=तृच्, अविद्यमाना करुणा यस्य सः अकरुणः ( नन्-बहु० ), हन्तृषु अकरुणः, तम् ( स० त०)। विरुणद्धिवि +रु+लट्+तिप् / वेद-विद् धातुके "विदो लटो वा" इस सूत्रसे मिपके स्थानमें विकल्पसे गल आदेश / पृच्छपसे प्रच्छ+ लट् + (कर्म )+थास् / रससेकः = रसस्य सेकः (10 त०)। विवेकपोञ्छनायविवेकस्य प्रोञ्छनं, तस्मै (10 त०)। युदमें मेरा ज्यादा अनुराग होनेसे यहाँ युद्ध नहीं है, ऐसा जानकर भी न जानता हुआ-सा होकर मैं आपसे पूछ रहा हूँ, यह तात्पर्य है / / 36 // एवमुक्तवति देवऋषीन्द्रे प्रागभेदि मघवाननमुना। - उत्तरोत्तरशुमो हि विभूनां कोऽपि मञ्जुलतमः क्रमवारः // 37 // मन्वयः- देवऋषीन्द्रे एवम् उक्तवति मघवाननमुद्रा द्राक् अभेदि; हि विभूनां कोऽपि मजुलतमः क्रमवादः उत्तरोत्तरशुभः /