SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ 122 नैषधीयचरितं महाकाव्यम् तिथि +वि+भू+तुमुन् / सादरा: आदरेण सहिताः ( तुल्ययोगबहु० ) / नृपतीनांनणां पतयः, तेषाम् (ष० त०)। भीमभूसुरभवोः-भीमात् भवतीति भीमभूः, भीम+भू+क्विप् ( उपपद०), सुराणां भूः (10 त०), भीमभश्च सुरभश्च भीमभूसुरभवी, तयोः ( द्वन्द्व०)। अहोराजाओंको स्वर्गमें भी रुचि नहीं है, इस आश्चर्यका द्योतन करनेके लिए इस निपातका प्रयोग किया गया है। इस प्रकार सुराऽङ्गनाओंको भी मात करनेवाला दमयन्तीका सौन्दर्य है, यह व्यङ्गय होता है। भीमका देश और सुरोंका देश इन दोनोंमें बहुत दूरता है, ऐसे अर्थकी भी प्रतीति होती है। इस पद्यमें उत्तराद्धके वाक्याऽर्थसे स्वर्गकी अरुचिसे पूर्वार्द्ध वाक्यका अर्थ आतिथ्यके अनादरका समर्थन होनेसे वाक्याऽर्थहेतुक काव्यलिङ्ग अलङ्कार है // 34 // तेन जाप्रदधृतिदिवमागां सस्यसौख्यमनुसत॒मनु त्वाम् / यन्मृधं क्षितिभृतां न विलोके तनिमग्नमनसा भुवि लोके // 35 // अन्वयः-यत् भुवि लोके तनिमग्नमनसां क्षितिभृतां मृधं न विलोके, तेन जानदधृतिः सङ्ख्यसौख्यम् अनुसतुं त्वाम् अनु दिवम् आगाम् / व्याख्या-नारदः स्वाऽऽगमने कारणमाह-तेनेति / यत्-यस्मात् कारणात्, : भुवि लोके=भूलोके,. तन्निमग्नमनसां= भैम्यासक्तचित्तानां, क्षितिभता=राज्ञां, मधं युद्ध, न विलोकेन पश्यामि, तेन =कारणेन, युद्धाऽलाभेनेति भावः / जाग्रदधृतिःवर्धमानाऽसन्तोष: सन्, 'सङ्ख्यसौख्यं = युद्धसुखम्, अनुसर्तुम् =अनुभवितुम्, त्वाम् अनुभवन्तम् उद्दिश्य, दिवं-स्वर्गम्, आगाम् आगतः। अनुवाद-जिस कारणसे कि भूलोकमें दमयन्तीमें आसक्त चित्तवाले राजाओंका युद्ध नहीं देख रहा है, उससे असन्तोषकी वृद्धिसे युद्धसुखका अनुभव करनेके लिए आपको उद्देश्य करके स्वर्गलोकमें आया हूँ। टिप्पणी-तनिमग्नमनसां निमग्नं मनो येषां ते (बहु० ), तस्यां निमग्नमनसः, तेषाम् ( स० त०)। क्षितिभृतां क्षितिं बिभ्रति इति क्षितिभृतः, तेषाम् / क्षिति+भृ+ क्विप् ( उपपद०)+आम् / मृधं= "मृधमास्कन्दनं सङ्ख्यम्" इत्यमरः / विलोके=वि+लोक + लट् + इट् / जाग्रदधृतिः =न धृतिः ( नम्०), जाग्रती अधृतिः यस्य सः ( बहु० ) / संख्यसौख्यं = संख्यस्य सौख्यं, तत् (प० त०)। अनुसर्तुम् =अनु+सृ+तुमुन् / आगाम्
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy