SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ 'पञ्चमः सर्गः 121 समाज नृपसमूहे, तस्याः = दमयन्त्याः , शैशवव्ययदिनाऽवधि बाल्याsपगमदिनमारम्य, अहरहः प्रतिदिनम्, आदरात् = आदरपूर्वक, मृगयाऽभिनिवेशः=आखेटाऽऽग्रहः, उल्ललास=ववृधे / अनुवाद-कामदेवका युवक राजसमूहमें, दमयन्तीका बचपन बीतनेके दिनसे लेकर प्रतिदिन आदरपूर्वक शिकार खेलनेका आग्रह बढ़ रहा है। टिप्पणी-कुसुमेषोः कुसुमानि इषवो यस्य स कुसुमेषुः, तस्य ( बहु० ) / यौवनोदयिनि = यौवनस्य उदयः ( प० त०), सः अस्याऽस्तीति यौवनोदयी, तस्मिन्, यौवनोदय + इनि+ङि / राजसमाजे=राज्ञां समाजः, तस्मिन् (10 त०)। शंशवव्ययदिनाऽवधिः-शैशवस्य व्ययः (ष० त०), तस्य दिनम् (10 त०), शैशवव्यय दिनम् अवधिः ( सीमा) यस्मिन्, तद्यथा तथा ( बहु० ) / क्रि० वि० / अहरहः=वीप्सामें द्विरुक्ति / "रोऽसुपि" इस सूत्रसे अहन् शब्दका रेफ आदेश / मृगयाऽभिनिवेशः = मृगयायाम् अभिनिवेशः ( स० त० ) / उल्ललास उद्+लस् +लिट् +तिप् ( गल् ) / सब युवक राजाओंको दमयन्तीके यौवनके आविर्भावकालसे कामव्यसन ही है, समरव्यसन नहीं है, यह तात्पर्य है // 33 // इत्पमी वसुमतीकमितारा सादरास्वदतिथीभवितुं न / __ भीमभूसुरभुवोरभिलाषे तुरमन्तरमहो ! नृपतीनाम् // 34 // अन्वयः-इति अमी वसुमतीकमितारः त्वदतिथीभवितुं सादरा न / नृपतीनां भीमभूसुरभुवोः अभिलाषे दूरम् अन्तरम् / अहो ! . व्याख्या- इति इत्थम्, अमी=एते, नृपतयः, वसुमतीकमितारः पृथिवीं प्रति वाञ्छाशीलाः सन्तः, पृथिव्यामेव भैम्या विद्यमानत्वादिति शेषः / त्वदतिथीभवितुं भवदातिथ्यं स्वीकतुं, सम्मुखयुद्धे प्राणत्यागेनेति शेषः / सादरा न= साऽभिलाषा न, तथाहि-नृपतीनां राज्ञां, भीमभूसुरभुवो: दमयन्तीस्वर्गलोकयोः, अभिलाषे = अनुरागे विषये, दूरं महत्, अन्तरं= भेदः। __ अनुवाद-इस प्रकार वे राजालोग पृथ्वीको ही चाहते हुए मापके अतिथि होनेके लिए अभिलाष नहीं करते हैं, राजाओंको दमयन्ती और स्वर्गके अनुरागमें बहुत ही तारतम्य है। टिप्पणी-वसुमतीकमितार:= कामयन्त इति कमितारः, कम् + तृच्, घसुमत्याः कमितारः (10 त०)। त्वदतिथीभवितुं तव अतिथयः (प० त०), अत्वदतिथयः त्वदतिथयो यथा सम्पद्यन्ते तथा भवितुम्, त्वद
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy