SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ 120 नैषधीयचरितं महाकाव्यम् टिप्पणी-हूतिदूत्यविधये=दूतस्य भावः कर्म वा दूत्यम्, दूत शब्दसे "दूतवणिग्भ्यां च" इससे य प्रत्यय / हूतिरेव दूत्यम् ( रूपक० ), तस्य विधिः, तस्मै (ष० त० ) / मन्मथाय - सम्प्रदानमें चतुर्थी / अदित= ( डु) दा+ लु+त / तत्परवशाः तस्य परवशाः (10 त० ) / पृथिवीशाः पृथिव्या ईशाः (10 त० ) / गरं="विषं स्याद् गरलं गरः” इति हलायुधः / आकलयन्ति=आङ् + कल+णि+लट् +झि // 31 // येषु येषु सरसा दमयन्ती भूषणेषु यदि वाऽपि गुणेषु। तत्र तत्र कलयाऽपि विशेषो यः स हि क्षितिभृतां पुरुषाऽर्थः // 32 // अन्वयः-दमयन्ती येषु येषु भूषणेषु यदि वा गुणेषु अपि सरसा, तत्र तत्र कलया अपि यो विशेषः क्षितिभृतां स हि पुरुषाऽर्थः / व्याख्या-दमयन्ती=भैमी, येषु येषु = यत्र यत्र, भूषणेषु=अलङ्कारेषु, हारादिष्विति भावः / यदि वा- अथवा, गुणेषु अपि =औदार्यादिषु अपि, सरसा=साऽभिलाषा, तत्र तत्र=तेषु तेषु भूषणेषु, औदार्याऽऽदिगुणेषु वा, कलया अपिलेशेन अपि, यः, विशेषः=आधिक्यं, क्षितिभृतां राज्ञां, स हि = स एव, पुरुषाऽर्थः = धर्माऽऽदिरूपं प्रयोजनम्, न तु क्षत्रधर्मः सङ्गर इति भावः / ___ अनुवाद-दमयन्ती जिन-जिन हार आदि अलङ्कारोंमें अथवा औदार्य मादि गुणोंमें भी अभिलाष करती है, उन-उन अलङ्कारोमैं अथवा औदार्य आदिमें जो थोड़ा-सा भी आधिक्य है, राजाओंको वही पुरुषार्थ है (युद्ध नहीं)। टिप्पणी-सरसा=रसेन सहिता ( तुल्ययोगबहु०), क्षितिभृतां क्षिति बिभ्रति इति क्षितिभृतः, तेषाम्, क्षिति+भृ+क्विप् + आम् ( उपपद०)। पुरुषार्थः=पुरुषस्य अर्थः (10 त० ) / राजाओंको किसी भी प्रकारसे दमयन्तीका मनोरञ्जन करना ही पुरुषार्थ हो रहा है, क्षत्रियोंका धर्मयुद्ध नहीं, यह तात्पर्य है // 32 // शंशयव्ययविनाऽवधि तस्या यौवनोदयिनि राजसमाजे। आदरादहरहः कुसुमेषोल्ललास मृगयाऽमिनिवेशः // 33 // अन्वयः--कुसुमेषोः यौवनोदयिनि राजसमाजे तस्याः शैशवव्ययदिनाऽवधि अहरहः आदरात् मृगयाऽभिनिवेशः उल्ललास / व्याख्या-कुसुमेषोः कामस्य, यौवनोदयिनितारुण्ययुक्त, राज
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy