________________ 112 नषधीयचरितं महाकाव्यम् .... उक्त्या=वाचा, स्मितपुरःसरं मन्दहास्यपूर्वकम्, आख्यत् =आख्यातवान् "ऊचे" इति पाठान्तरे जगादेत्यर्थः / अनुवाद-नारद, इन्द्रपदमें अधिष्ठित होनेपर भी इन्द्रकी नम्रताके उत्कर्षको देखकर आश्चर्ययुक्त होते हुए हर्षसे गद्गद वचनसे मन्दहास्यपूर्वक बोले। टिप्पणी-पाकशासनपदंपाकानां (दितिगर्भाणाम् ) पाकस्य ( देत्यविशेषस्य ) वा शासनः (10 त०), पाकशासनस्य पदं, तत् (10 त०)। स्पृशतः स्पृशतीति स्पृशन्, तस्य, स्पृश+लंट् ( शतृ )+ ङस् / वीक्ष्य - वि+ ईक्ष+क्त्वा (ल्यप् ) / विस्मितः वि+स्मिङ्+क्तः (कर्ता)+सुः / प्रमदगद्गदया=प्रमदेन गद्गदा, तया (तृ० त० ) / उक्त्या=बू ( वच् )+ क्तिन्+टा। स्मितपुरःसरं=स्मितं पुर.सरं यस्मिन्, तद्यथा तथा ( बहु० ) / आख्यत् -आङ्+क्या+लुङ+तिप् / “अस्यतिवक्तिख्यातिभ्योऽङ्" इस सूत्रसे 'न्लि के स्थानमें अङ् आदेश / "ऊचे" ऐसे पाठमें ब्रून् ( वच् ) + लिट् + त // 20 // मिक्षिता शतमखी सुकृतं यत्तत्परिश्रमविवः स्वविभूतो। तत्फले तव परं यदि हेला क्लेशलब्धमधिकाऽऽदरवं तु // 21 // अन्वयः-शतमखी. या सुकृतं भिक्षिता, तत्फले स्वविभूती हेला यदि, तत्परिश्रमविदः तव परं, क्लेशलब्धं तु अधिकाऽऽदरदम् / . व्याख्या-(हे इन्द्र ! ) शतमखी-शतयज्ञी, यत् सुकृतं पुण्यं, भिक्षितायाचिता। तत्फले= तत्सुकृतफले, स्वविभूती=निजैश्वर्य, हेला यदि= अवज्ञा चेत्, तत्परिश्रमविदः=याच्जाक्लेशाऽभिज्ञस्य, तव परंभवत एव, नाऽन्यस्येति भावः। याचक एव याचकदुःखं जानातीति भावः / ननु धनिनां दातृत्वे किं चित्रम् ? तत्राह-क्लेशलब्धमिति / क्लेशलब्धं तु प्रयासप्राप्त वस्तु तु, अधिकादरदम् = बहुसम्मानकारकं, भवतीति शेषः / / अनुवाद-आपने सो यज्ञरूप जो पुण्यकी याचना की है, उसके फलस्वरूप अपने ऐश्वर्य में अनादर है तो वह याचनाके क्लेशके अभिज्ञ आपका ही है, क्लेशसे प्राप्त वस्तु तो अधिक सम्मान करनेवाला होता है। . टिप्पणी-शतमखी=शतानां मखानां समाहारः ( द्विगुः) / भिक्षिता भिक्ष+क्त+टाप् / भिक्ष.धातुके दुहादि गणमें पढ़े जानेसे अप्रधान कर्ममें क्त प्रत्यय / तत्फले तस्य फलं, तस्मिन् (प०. त०) / स्वविभूती=स्वस्य विभूतिः