________________ 113 पञ्चमः सर्गः तस्याम् (ष० त०)। हेला="हेलाऽवज्ञा विलासयोः" इति विश्वः / तत्परिश्रमविदः तस्याः ( भिक्षायाः ) परिश्रमः (ष० त०), तं वेत्तीति तत्परिश्रमविद्, तस्य, तत्परिश्रम+विद् + क्विप् + ङस् ( उपपद०)। परं="परं स्थादुत्तमानाप्तवैरिदुरेषु केवले" इति विश्वः। याचक ही याचकका दुःख जानता है, यह भाव है / क्लेशलब्धं = क्लेशेन लब्धम् ( तृ० त०) / अधिकांदरदम् - अधिकश्चाऽसो आदरः (क० धा० ). तं ददातीति, अधिकादर+दा+क: ( उपपद०)। क्लेशसे प्राप्त वस्तु तो अधिक सम्मानकी जनक होती है, परन्तु आपने सो यज्ञोंका अनुष्ठान करके जो इन्द्र पद पाया है, उसमें जो आप अनास्था दिखलाते हैं, वह आपके सिवाय कोई नहीं दिखाता है, यह भाव है। इस पद्यमें काव्य लिङ्ग अलङ्कार है / / 21 // सम्पदस्तव गिरामपि दूरा यन्न नाम विनयं विनयन्ते। श्रद्दधाति क इवेह न साक्षादाह चेदनुभवः परमाप्तः ? // 22 // अन्वयः-तव सम्पदो गिराम् अपि दूराः, यत् विनयं न विनयन्ते नाम / (किन्तु ) इह परमाप्तः साक्षात् अनुभवः न आह चेत्, कः इव श्रद्दधाति ? व्याख्या-तव=भवतः, सम्पदः सम्पत्तयः, गिराम् अपि-वाचाम् अपि, दूरा:-विप्रकृष्टवर्तिन्यः, अगोचराः / भवत्सम्पदो वाग्भिर्वर्णयितुं न शक्या इति भावः / यत् =यस्मात्कारणात्, विनयं=नम्रतां, न विनयन्ते =नो लुम्पन्ति, 'नाम खलु / किन्तु इह-अस्मिन् विषये, भवद्विनयस्य उत्कृष्टत्व इति भावः / परमाप्तः =श्रेष्ठप्रमाणभूतः, साक्षात् =प्रत्यक्षरूपः, अनुभव: अनुभूतिः, न आह चेत् =न ब्रूते यदि, तर्हि क इव=को वा, श्रद्दधाति विश्वसिति / / अनुवाद-(हे देवेन्द्र ! ) आपकी सम्पत्तियां वाणियोंसे भी दूर हैं ( वर्णनकी विषयभूत नहीं हैं ), जो कि नम्रताको नहीं हटा रही हैं। इस विषयमें परम प्रमाणभूत प्रत्यक्ष अनुभव नहीं जताता तो कौन विश्वास करता ? ( कोई नहीं)। टिप्पणी-सम्पदः सम् + पद्+क्विप् + जस् / विनयन्ते=वि+नील + लट् + झ / “स्वरितनितः कत्रभिप्राये क्रियाफले" इससे आत्मनेपद। परमाप्तः =परमश्चाऽसौ आप्तः (क० धा०)। श्रद्दधाति-श्रद्+धा+लट्+तिप्, इस पद्यमें सम्पत्तियोंके वचनगोचर होनेपर भी अगोचरत्वकी उक्ति होनेसे असम्बन्धरूप अतिशयोक्ति अलङ्कार है // 22 // 80.50