________________ 110 नैषधीयचरितं महाकाव्यम् अनुष्ठान होता है। इससे बीजाकुरन्याय कहा गया। इस पद्यमें रूपक अलङ्कार है / / 17 // तद्विमृज्य मम संशयशिल्पि स्फीतमत्र विषये सहसाऽघम् / / भूयतां भगवतः श्रुतिसाररद्य वाग्भिरघमर्षणऋग्भिः // 18 // अन्वयः-तत् अत्र विषये मम संशयशिल्पि स्फीतम् अघं सहसा विमृज्य भगवतो वाग्भिः श्रुतिसारैः अघमर्षणऋग्भिः भूयताम् / व्याख्या-तत्=तस्मात्कारणात्, अत्र=अस्मिन्, विषये =अर्थे, मम= इन्द्रस्य, संशयशिल्पि=सन्देहजनकं, स्फीतं प्रभूतम्, अर्घ =पापं, मिथ्याज्ञानस्य अघमूलत्वादिति भावः / सहसाशीघ्र', विमृज्य = निवयं, भगवतः= 'देवर्षेर्भवतः, वाग्भिः वाणीभिः, श्रुतिसारैः वेदसारः, कर्णाऽमृतश्च, अघमर्षणऋग्भिः - अघमर्षणीभिः ऋग्भिः, पापनाशकच्छन्दोमन्त्ररिति भावः / भूयतां भूयेत / साम्प्रतं मत्समीपे राज्ञामनागमनकारणं ब्रूहीति भावः / - अनुवाद-उस कारणसे इस विषयमें मेरे सन्देहको उत्पन्न करनेवाले बढ़े हुए पापको शीघ्र हटाकर भगवान् आपकी. वाणियां, वेदकी सारभूत अथवा कोंको अमृतरूप अघमर्षण ऋचाएँ हो जाये / टिप्पणी- संशयशिल्पि-शिल्पम् अस्याऽस्तीति शिल्प, शिल्प+ इनिः / संशयस्य शिल्पि, तत् (10 त०), संशयरूप शिल्पको उत्पन्न करनेवाला, यह तात्पर्य है। स्फीतं स्फायी+क्त+सु / अघं="दुःखनोव्यसनेष्वधम्" इति वैजयन्ती। विमृज्य=वि+मृज्+क्त्वा ( ल्यप् ) / श्रुतिसारैः= श्रुतेः साराः, तैः (10 त०)। अघमर्षणऋग्भिः = अघं ( पापम् मर्षयन्तीति अघमर्षण्यः, अघ + मृष् + णिच् + ल्युः ( अन ) + ङीप् ( उपपद०), अघमर्षण्यश्च ता ऋचः (क० धा० ), ताभिः, यहाँपर कर्मधारय समास होनेसे "पुंवत्कर्मधारयजातीयदेशीयेषु" इस सूत्रसे "पुंवद्भाव" महोपाध्याय मल्लिनाथजीने "स्त्रियाः पुंवत्" इत्यादिसे जो पुंवद्भाव लिखा है, वह ठीक नहीं है, उक्त सूत्र तो बहुव्रीहि समास में पुंवद्भाव करता है / "ऋत्यकः" इस सूत्रसे प्रकृतिभाव होनेसे अगुण नहीं हुआ। "ऋतं च सत्यं च०" "आयं गो०" "द्रुपदादिव०": इत्यादि ऋचाएँ "अघमर्षणऋचा"के नामसे प्रसिद्ध है। आपकी वाणियाँ वेदकी सारभूत अघमर्षण ऋचाओंके समान हों, यह तात्पर्य है। इस पद्य में मुनिवचनोंमें आरोप्यमाण अघमर्षणत्वका