________________ पञ्चमः सर्गः 106 पुत्रदारांश्च पीडयेत् / लोभाद्यः पितरो भ्रातृन् स कदयं इति स्मृतः / " अर्थात् जो लोभसे अपनेको, धर्मकृत्यको, पुत्र, पत्नी, माता, पिता और भाइयोंको पीडित करे, उसे "कदर्य" कहते हैं / "कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः" इत्यमरः / स्वोदरैकभृतिकार्येण कदर्या, ताम्, (तृ० त० ) // 16 // पूर्वपुण्यविभवव्ययलब्धाः सम्पदो विपद एव विमृष्टाः / पात्रपाणिकमलार्पणमासा तासु शान्तिकविधिविधिदृष्टः // 17 // अन्वयः- पूर्वपुण्यविभवव्ययलब्धाः सम्पदो विमृष्टा विपदः एव / तासु आसां पात्रपाणिकमलार्पणम् एव विधिदृष्टः शान्तिकविधिः / , व्याल्या.-पूर्वपुण्यविभवव्ययलब्धाः पुरातनसुकृतसम्पद्विनियोगप्राप्ताः / सम्पदः = सम्पत्तयः, विमृष्टाः=विचारिताः, विपद एव=विपत्तय एव / तासु सम्पद्रूपासु विपत्सु, आसां सम्पदां, पात्रपाणिकमलाऽर्पणम् एव= विद्यादिसम्पन्नकरकमलदानम् एव, विधिदृष्टःशास्त्राऽवलोकितः, शान्तिकविधिः-शान्तिकर्माऽनुष्ठानम् / ___ अनुवाद-पहलेकी पुण्यसम्पत्तिके व्ययसे प्राप्त सम्पत्तियां विचार करनेपर विपत्तियां ही हैं। उन सम्पत्तियों में उनको सत्पात्रोंके करकमल में दान करना ही शास्त्रोंमें देखा गया शान्तिकमका अनुष्ठान है। ___ टिप्पणी-पूर्वपुण्यविभवव्ययलब्धाः पूर्व च तत्पुण्यम् (क० धा० ), तस्य विभवः ( 10 त० ), तस्य व्ययः (10 त० ), तेन लब्धाः (तृ० त०) / सम्पदः सम् +पद+क्विप्+जस् / विमृष्टाः-वि+ मृश्+क्त+टाप्+ जस् / विपदः=वि+पद्+क्विप्+जस् / अपने उदयसे पहलेकी पुण्यसम्पत्तिकी नाशक होनेसे सम्पत्तियाँ विपत्तिरूप हैं, यह तात्पर्य है। पात्रपाणिकमलाऽर्पणं पाणय एवं कमलानि (रूपक०), पात्राणां पाणिकमलानि, (प० त०), तेषु अर्पणम् (स० त०)। विधिदृष्टः-विधिषु दृष्टः (स० त०)। शान्तिकविधिः शान्तिकस्य विधिः (10 त०)। पात्रका लक्षण योगीश्वर याज्ञवल्क्यने किया है "न विद्यया केवलया तपसा वाऽपि पात्रता / ____यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम्" ( आचार० 200 ) अर्थात् केवल विद्यासे अथवा तपस्यासे पात्रता नहीं होती है, तपस्या और विद्याके साथ जहाँपर सच्चरित्रता भी विद्यमान है, उसे "पात्र" कहते हैं / ऐसे पात्रको पूर्वपुण्यसे प्राप्त सम्पत्तिका वितरण करनेसे उसकी शान्तिविधिका