________________ 108 नंषधीयचरितं महाकाव्यम् होकर मरनेसे ) उसे छोड़कर ( स्वर्ग में आकर ) मेरे मातिथ्यसत्कारकी समृद्धिको प्राप्त करते हैं / कहा भी है__ "द्वाविमो पुरुषो लोके सूर्यमण्डलभेदिनी। परिवाड् योगयुक्तश्च, रणे चाऽभिमुखो हतः // " अर्थात् योगाभ्यास करनेवाला संन्यासी और सम्मुख युद्धमें जो मारा जाता है, ये दो, लोकमें सूर्यमण्डलका भेदन करनेवाले हैं अर्थात् स्वर्गको प्राप्त होते हैं, यह इस पद्यका तात्पर्य है // 15 // "साभिशापमिव माऽतिथयस्ते मां यदद्य भगवन्नुपयान्ति / तेन न नियमिमां बहु मन्ये स्वोदरंकभृतिकार्यकदर्याम् // 16 // अन्वयः-हे भगवन् ! ते अतिथयः साऽभिशापम् इव माम् अद्य यत्न उपयान्ति, तेन स्वोदरैकभृतिकार्यकदर्याम् इमां श्रियं न बहु मन्ये / ___ व्याख्या-हे भगवन् =हे मुने ! ते=वीराः, अभिमुखयुद्धे प्राणत्यागिन इति शेषः / साऽभिशापम् इव मिथ्याऽभिशस्तम् इव, मां=देवेन्द्रम्, अद्यइदानीं, यत्, न उपयान्तिन प्राप्नुवन्ति / तेन कारणेन, स्वोदरकभृतिकार्यकदर्या=निजजठरमात्रपोषणकृत्यकृपणाम्, इमाम् एतां, श्रियं = सम्पत्ति, न बहु मन्ये =न अधिकं विमृशामि, अतिथिसत्काररहितस्य समृद्धस्य समृद्धि निष्फलता एव क्षतिरिति भावः। ___ अनुवाद-हे देवर्षे ! संग्राममें प्राण छोड़नेवाले वैसे वीर अतिथि, पातक आदिके मिथ्या अभिशापसे युक्तके समान मेरे पास इन दिनों जो नहीं आते हैं, इस कारणसे अपने उदरमात्रके पोषण कार्यसे कृपण इस सम्पत्तिका मैं अधिक सम्मान नहीं करता हूँ। टिप्पणी-भगवन् =भग+मतुप् + सु ( सम्बुद्धिमें ) / साऽभिशापम् = अभिशापेन सहितः, तम् ( तुल्ययोगबहु० ), ."अथ मिथ्याभिशंसनम् / अभिशापः" इत्यमरः / पातक आदिके झूठे अपवादको "अभिशाप" कहते हैं / उपयान्ति = उप+या+ लट् + शिः / स्वोदरैकभृतिकार्यकदाँ स्वस्य उदरम् (10 त० ), एका चाऽसो भृतिः ( क० घा० ), स्वोदरस्य एकभृतिः (10 त०), सा एव कार्यम् ( रूपक० ), अर्तुं योग्यः अर्यः, "ऋ गतो" धातुसे "अर्यः स्वामिवैश्ययोः" इससे. स्वामी और वैश्य अर्थमें ण्यत्का अपवाद यत् प्रत्यय / कुत्सितः अर्यः कदर्यः ( गति० ) / "कोः कत्तत्पुरुषेऽचि" इससे 'कु'के स्थानमें "कत्" आदेश / कदर्यका लक्षण है-"आत्मानं धर्मकृत्यं च