________________ पञ्चमः सर्गः 107 टिप्पणी-नृपवंशाः नृपाणां वंशाः (10 त०) / वंशके पक्षमें नृपा एव वंशाः ( रूपक० ) / "द्वौ वंशो कुलमस्करो" इत्यमरः / वीरकरीरान् =वीरा एव करीराः, तान् (रूपक०), "वंशाऽङकुरे करीरोऽस्त्री" इत्यमरः / प्रसूवतेप्र+ष+लट् +झ। परप्रहरणः परेषां प्रहरणानि, तैः (10 त०)। विक्षताः=वि + क्षण + क्त + जस् / क्षितितले =क्षितेस्तलं, तस्मिन् (प० त०), निपतन्ति=नि+पत्+लट्+झि। इस पद्यमें रूपक और श्लेषका सङ्कर है // 14 // पाथिवं हि निजमाजिषु वीरा दूरमूर्ध्वगमनस्य विरोधि। गौरवाहपुरपास्य भजन्ते मस्कृतामतिथिगौरवऋद्धिम् // 15 // . अन्वयः-वीराः पार्थिवं गौरवात् ऊर्ध्वगमनस्य दूरं विरोधि निजं वपुः आजिषु अपास्य मत्कृताम् अतिथिगौरवऋद्धि भजन्ते हि / - व्याख्या-वीराः शूराः, पूर्वोक्ता रणपातिन इति भावः / पार्थिवं= पृथ्वीविकारम्, अत एव गौरवात् =गुरुत्वगुणयोगित्वात्, ऊर्ध्वगमनस्य = उत्पतनकर्मणः पार्थिवत्वात् ऊध्र्वलोकप्राप्तेश्च, दूरम् = अत्यन्तं, विरोधि-प्रतिबन्धकं, निजं स्वकीयं, वपुः=शरीरम्, आजिषु युद्धेषु, अपास्य = त्यक्त्वा, मत्कृतां मद्विहिताम्, अतिथिगौरवऋद्धिम् =आगन्तुकसत्कारसमृद्धि, भजन्तेप्राप्नुवन्ति, तादृशवीराऽप्राप्ती ममाऽतिथिलाभो न स्यादिति भावः / __ अनुवाद-वीर राजा लोग पृथिवीके विकारभूत अतएव गुरु (वजनदार) होनेसे ऊपर जानेमें वा ऊर्ध्वलोकमें जानेमें अत्यन्त प्रतिबन्धक अपने शरीरको संग्राम में छोड़कर मुझसे किये गये अतिथिसत्कारकी समृद्धिको प्राप्त कर लेते हैं। टिप्पणी-पार्थिवं-पृथिव्या विकारः, तत्, पृथिवी+ अण्+अम् / गौरवाद=गुरु + अण् + ङसि / ऊर्ध्वगमनस्य=ऊवं च तत गमनं, तस्य (क० धा० ) / विरोधि = वि + रुध् + णिनि+अम् / अपास्य अप+ अस्+क्त्वा ( ल्यप् ) / मत्कृतां मया कृता, ताम् ( तृ० त० ) / अतिथि गौरवऋद्धिम् =अतिथेः गौरवं ( 10 त०), तस्य ऋद्धिः, ताम् (10 त०), "गौरव+ऋद्धि" यहाँपर "ऋत्यकः" इस सूत्रसे प्रकृतिभाव होनेसे अर् गुण नहीं हुआ। भजन्ते-भज+ लट् + इ / पृथिवीका विकारभूत शरीर गुरु होनेसे ऊपर ( स्वर्गमें ) जानेमें असमर्थ है, इसलिए राजालोग संग्राममें ( आहत