________________ 104 नैषधीयचरितं महाकाव्यम् विबुधाऽधिपलम्भी=देवेन्द्रप्रापी सन्, कथंकेन प्रकारेण, अर्चा=पूजां, न लभतांनो प्राप्नोतु, लभतामेवेति भावः।। अनुवाद-नारदका सत्कार करनेके अनन्तर इन्द्रने पर्वतके समान नामवाले पर्वत मुनिका शीघ्र सत्कार किया। पर्वत नामवाले होकर भी वे ब्राह्मण इन्द्रको प्राप्त करनेपर क्यों सत्कारको प्राप्त न करें ? ( करेंगे ही)। टिप्पणी-अद्रिभित =अनि भिनत्तीति, अद्रि+भि+क्विप्+सुः / नामधेयसमतासखं = नाम एव नामधेयम्, नाम शब्दसे "वा भागरूपनामभ्यो धेयः" इससे स्वाऽर्थ( प्रकृत्यर्थ )में धेयप्रत्यय / समस्य भावः समता, सम+तल+ टाप, नामधेयेन समता सखा नामधेयसमतासखः (तृ० त०)। तस्याः (ष० त०), "राजाऽहःसखिभ्यष्टच्" इस सूत्रसे समासान्त टच् / आद्रियतआङ् + दृङ् + लङ्+त / विबुधाऽधिपलम्भी - विबुधानाम् अधिपः (१०त०), "विबुधः पण्डिते देवे" इति विश्वः / विबुधाऽधिपं लभते इति, विबुधाऽधिप+ लभ+ णिनि ( उपपद० ) + सु / लभतां - लभ+ लोट् + त / अभ्यागत "ब्राह्मण विवेकी शत्रुसे भी पूजाको प्राप्त करते हैं, यह भाव है // 10 // .. तजावतिवितीर्णसपर्या छोदमानपि विवेद मुनीन्द्रः / स्वःसहस्थितिसुशिक्षितया तान् दानपारमितयैव वदान्यान् // 11 // अन्वयः-मुनीन्द्रः तान् द्योदुमान् अपि अतिवितीर्णसपर्यात् तद्भजात् ( गुरोः ) स्वःसहस्थितिसुशिक्षितया दानपारमितया एव वदान्यान् विवेद / व्याख्या-मुनीन्द्रः = नारदः, तान् =प्रसिद्धान्, द्योगुमान् अपि =कल्प. वृक्षान् अपि, अतिवितीर्णसपर्यात् =अतिशयदत्तपूजनात्, तद्भुजात् = इन्द्रहस्तात् एव ( गुरोः ), स्वःसहस्थितिसुशिक्षितया=स्वर्गसहवासस्वभ्यस्तया, दानपार• मितया एव = "दानपारमिता"ऽऽख्यग्रन्थविशेषेण एव, कारणेन, वदान्यान् - बहुप्रदान्. विवेदज्ञातवान् / अनुवाद-नारदने प्रसिद्ध कल्पवृक्षोंको भी, अत्यन्त पूजा करनेवाले इन्द्रके बाहुरूप गुरुसे स्वर्ग में साथ-साथ रहनेसे सुशिक्षित "दानपारमिता" नामक ग्रन्थसे ही अधिक दान करनेवाला जाना। __टिप्पणी-मुनीन्द्रः= मुनीनाम् इन्द्रः (10 त०)। धोद्रुमान् = द्योः द्रुमाः, तान् (प० त० ) / अतिवितीर्णसपर्यात अत्यन्तं वितीर्णा (सुप्सुपा०), अतिवितीर्णा सपर्या येन अतिवितीर्णसपर्यः, तस्मात् ( बहु० ) / स्वःसहस्थिति. सुशिक्षितया = स्वः सहस्थितिः ( स० त०), तया सुशिक्षिता, तया