________________ पञ्चमः सर्गः अन्वय:-इन्द्रः तम् अतिथिम् उचितोच्चतराभिः अर्चनाभिः चारु सदकृत। यावदहकरणं साधोः प्रत्यवायधुतये, गुणाय न किल / व्याल्या- इन्द्रः शक्रः, तं- पूर्वोक्तम्, अतिथिम् =आगन्तुं, नारदमिति भावः / उचितोच्चतराभिः=उचितात् (विहितात् ) उच्चतराभिः ( अधि. काभिः ), अर्चनाभिः पूजाभिः, चारुशोभनं यथा तथा, सदकृतसत्कृतवान्, नारदस्य अधिकं सत्कारं कृतवानिति भावः / अधिकाऽऽचरणे कारणमाह-यावदहकरणमिति / यावदहस्य ( यावदुक्तस्य ), करणम् ( आच. रणम् ), साधो:=शिष्टस्य, प्रत्यवायधुतये = अकरणदोषनिवारणाय एव, गुणाय=उत्कर्षाय, न=नो वर्तते, किल-निश्चयेन / . अनुवाद- इन्द्रने अतिथि नारदका उचितसे भी अधिक पूजाओंसे अच्छी तरहसे सत्कार किया, क्योंकि जितना चाहिए उतना ही करना शिष्टोंको केवल प्रत्यवाय हटाने के लिए होता है, उत्कर्षके लिए नहीं। टिप्पणी-उचितोच्चतराभिः=अतिशयेन उच्चा उच्चतराः ( उच्च+ तरप् + टाप् ), उचितात् उच्चतराः, ताभिः (10 त०)। सदकृत-सत्+ कृ+लुङ+त (कर्तामें ), "आदराऽनादरयोः सदसती" इससे निपातन होनेसे "सत्" शब्दका पूर्वप्रयोग हुआ है। यावदहकरणं=यावान् अर्हो यावदह, "यावदवधारणे" इस सूत्रसे अव्ययीभाव / यावदहस्य करणम् (10 त०)। प्रत्यवायधुतये=प्रत्यवायस्य धुतिः, तस्य (प० त०)। अतिथिकी पूजा आदिसे जितना सम्मान करना चाहिए, उतना करनेसे, केवल न करनेसे होनेवाले प्रत्य. वाय( प्रायश्चित्तीयता )का परिहार होता है, उत्कर्षके लिए नहीं होता है, अतः इन्द्रने उचितसे भी अधिक नारदकी पूजा की, यह तात्पर्य है / इस पपमें सामान्यसे विशेषका समर्थन होनेसे अर्थान्तरन्यास अलङ्कार है // 6 // नामधेयसमतासखमद्रेरबिभिन्मुनिरचाबियत वाक् / पर्वतोऽपि लमतां कथमचर्चा व द्विजः स विबुधाऽधिपलम्भी॥१०॥ अन्वयः-अथ अद्रिभित् अद्रेः नामधेयसमतासखं मुनि द्राक् आद्रियत / पर्वतोऽपि स द्विजः विबुधाऽधिपलम्भी (सन् ) कथम् अर्चा न लभताम् ?.. व्याख्या- अथ-नारदसत्काराऽनन्तरम्, अद्रिभित् - इन्द्रः, अद्रेः-पर्वतस्य, नामधेयसमतासखं = नामसाम्यमित्रं, मुनि पर्वत, द्राक् शीघ्रम्, आद्रियतसत्कृतवान् / पर्वतः पर्वताऽरेः ( इन्द्रस्य ) कथं सत्कारं प्राप्तवानित्याह-पर्वतोऽ. पीति / पर्वतोऽपि = पर्वतनामधेयोऽपि, सः = पूर्वोक्तः, द्विजः = ब्राह्मणः,