________________ 102 नैषधीयचरितं महाकाव्यम् पायं=पादाऽर्थमुदकं, “पादाऽर्धाभ्यां च" इस सूत्रसे पाद+यत् / कच्छ. रुहाभिः कच्छे रोहन्तीति कच्छरुहाः, ताभिः, कच्छ + रुह +क+टाप्+ भिस् ( उपपद०)। अय॑म् =अर्घाऽर्थमुदकम्, पूर्वसूत्रसे अर्ष + यत् / पद्मवृन्दमधुभिः=पमानां वृन्दं. (10 त०), तस्य मधूनि, तैः (10 त०)। मधुपर्कम् =दही, शहद और गायके घीको “मधुपर्क' कहते हैं / मन्दाकिनीने अतिथिसत्कारके तौरपर नारदमुनिको मधुपर्कके स्थानमें कमलोंके मकरन्दको अर्पण किया, यह भाव है / अदित=(डु) दान + लुङ् + त / इस पद्यमें दीपक अलङ्कार है / / 7 // स. व्यतीत्य वियदन्तरगाधं नाकनायकनिकेतनमाप / सम्प्रतीर्य भयसिन्धुमनादि ब्रह्म शर्मभरचार यतीव // 8 // अन्वयः-सः अगाधं वियदन्तः व्यतीत्य यती अनादि भवसिन्धु सम्प्रतीर्य शर्मभरचारु ब्रह्म इव नाकनायकनिकेतनम् आप / व्याख्या--सः=नारदः, अगाधं-विशालं, वियदन्तः आकाशाऽभ्यन्तरं, व्यतीत्यअतिक्रम्य, यती=योगी, अनादिम् =आदिरहितं, प्रवाहनित्यमिति भावः / भवसिन्धुं संसारसमुद्र, सम्प्रतीर्य = सम्यक् तीर्वा, शर्मभरचारु = परमानन्दसुन्दरं, ब्रह्म इव परमात्मानम् इव, नाकनायकनिकेतनं-इन्द्रभवनं, वैजयन्तमिति भावः / आप-प्राप्तवान् / __अनुवाद-नारदने विशाल आकाशके अभ्यन्तर भागको पार कर जैसे योगी आदि-अन्तसे रहित संसारसमुद्रको पार कर परम आनन्दसे सुन्दर ब्रह्म ( परमात्मा )को प्राप्त करता है, उसी तरह इन्द्रके भवन( वैजयन्त )को प्राप्त किया। टिप्पणी-वियदन्तः=वियतः अन्तः, तत् (ष० त०) / व्यतीत्य-वि+ अति + इण् + क्त्वा ( ल्यप् ) / अनादिम् = अविद्यमानः आदिः यस्य सः, तम् ( नन बहु० ) / भवसिन्धुं भव एव सिन्धुः, तम् ( रूपक० ) / सम्प्रतीर्यसं + प्र+त+ क्त्वा ( ल्यप् ) / शर्मभरचारु - शर्मणः भरः (10 त० ), तेन चारु, तत् (तृ० त०)। नाकनायकनिकेतनं नाकस्य (स्वर्गस्य ) नायकः ( 10 त०), तस्य निकेतनं, तत् (10 त०)। आपआप् + लिट् +तिप् ( णल् ) / इस पद्यमें उपमा अलङ्कार है // 8 // अर्चनाभिरुचितोच्चतराभिचारु तं सदकृताऽतिमिन्द्रः।। याववहकरणं किल साधोः प्रत्यवायधुतये, न गुणाय // 6 //