SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ॥श्रीः / / नैषधीयचरितं महाकाव्यम् चन्द्रकलाऽऽख्यया व्याख्यया हिन्द्यनुवादेन च विभूषितम् पञ्चमः सर्गः यावदागमयतेऽथ नरेन्द्रान् स स्वयंवरमहाय महीन्द्रः। तावदेव ऋषिरिन्द्रदिक्षारदस्त्रिदशधाम जगाम // 1 // अमन्दमानन्दकदम्बबिम्बं सच्चित्स्वरूपं वसुदेवसूनुम् / भक्त्यकगम्यं करुणासनाथं गोविन्दसंशं प्रभमानतोऽस्मि / अन्वयः-अथ स महीन्द्रः स्वयंवरमहाय नरेन्द्रान् यावत् आगमयते, तावत् एव ऋषिः नारदः इन्द्रदिदृशुः ( सन् ) त्रिदशधाम जगाम / अथ भैमीस्वयंवरे इन्द्राद्यागमनं वक्तुं तदुपयोगितया नारदस्य इन्द्रलोक. गमनमाह-यावदिति / व्याख्या-अथ =भैमीसमाश्वासनाऽनन्तरं, सः=प्रसिबः, महीन्द्रः= पतिः, भीमः / स्वयंवरमहाय स्वयंवरोत्सवाय, नरेन्द्रान् राज्ञः, यावत्यत्कालपर्यन्तम्, आगमयतेप्रतीक्षते आनाययते वा। तावत् एव तत्कालम् एव, ऋषिः=सत्यवचनः, देवर्षिः, नारदः - ब्रह्मपुत्रः, इन्द्रदिदृक्षः शक्रदर्शनेछुः सन्, त्रिदशधाम=सुरलोकं प्रति, जगाम=गतः। - अनुवाब-भेमीको आश्वासन देनेके अनन्तर महाराज भीम स्वयंवरके उत्सवके लिए जबतक राजाओंकी प्रतीक्षा करते थे, तबतक ही देवर्षि नारद इन्द्रके दर्शनकी इच्छा करते हुए स्वर्ग लोकमें गये। टिप्पणी-महीन्द्रः मह्या इन्द्रः (10 त०)। स्वयंवरमहाय-स्वयंवर एव महः, तस्मै ( रूपक०)। नरेन्द्रान्न राणाम् इन्द्राः, तान् (प० त०)। 7 ने०५०
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy