________________ 96 नैषधीयचरितं महाकाव्यम् ... - आनन्दश्च मन्दाक्षं च, तयोः (द्वन्द्व०) / सखियोंको अभीष्टकी सिद्धिसे आनन्द और रहस्यके प्रकाशनसे लज्जा हुई, यह तात्पर्य है / शार्दूलविक्रीडित छन्द है // 122 // श्रीहर्ष कविराजराजिमुकुटाऽलङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / तुर्यः स्थविचारणप्रकरणभ्रातर्ययं तन्महाकाव्येऽत्र व्यगलनलस्य चरिते सर्गो निसर्गोज्ज्वलः // 123 // // इति नैषधीयचरिते महाकाव्ये चतुर्थः सर्गः / / अन्वयः- कविराजराजिमुकुटाऽलङ्कारहीरः श्रीहीरः मामल्लदेवी च जितेन्द्रियचयं यं श्रीहर्षसुतं सुषुवे / स्थैर्यविचारणप्रकरणभ्रातरि नलस्य चरिते अत्र तन्महाकाव्ये निसर्गोज्ज्वल: अयं तुर्यः सर्गः व्यगलत् / / व्याख्या-प्रायो व्याख्यातपूर्वत्वात् संक्षेपेण, व्याख्यायते / पूर्वार्द्ध पूर्ववद्वयाख्येयम् / * स्थैर्यविचारणप्रकरणभ्रातरि=स्थय विचारणप्रकरणसोदरे, नलस्य =नैषधस्य, चरिते=चरित्रे, अत्र= अस्मिन्, तन्महाकाव्ये श्रीहर्षमहाकाव्ये, निसर्गोज्ज्वलः =स्वभावनिर्मलः, अयं पुरःस्थितः, तुर्यः= चतुर्थः, सर्गः= अध्यायः, व्यगलत् - समाप्तः / अनुवाद-श्रेष्ठ पण्डितोंकी श्रेणीके मुकुटके अलङ्कार होरेके समान श्रीहीर और मामल्लदेवीने इन्द्रियोंको जीतनेवाले जिन श्रीहर्ष नामके पुत्रको उत्पन्न किया। "स्थर्यविचारण" नामक प्रकरणका सहोदर, नलके चरित्ररूप श्रीहर्षके इस महाकाव्यमें स्वभावसे उज्ज्वल यह चौथा सर्ग समाप्त हुआ। टिप्पणी-स्थैर्यविचारणप्रकरणभ्रातरि स्थैर्यस्य विचारणं (ष० त० ), तच्च तत् प्रकरणम् (क० धा० ) / कविराज राजशेखरने "शास्त्रेकदेशस्य प्रक्रिया प्रकरणम्" अर्थात् शास्त्रके एकदेशकी प्रक्रियाका "प्रकरण" ऐसा लक्षण किया है / स्थर्यविचारणप्रकरणस्य भ्राता, तस्मिन् (प० त०) / स्थर्यविचाररण और नैषधीयचरित दोनोंको श्रीहर्षने बनाया, इसलिए वे दोनों ग्रन्थ भ्राता हुए, यह तात्पर्य है / तन्महाकाव्येतस्य महाकाव्यं, तस्मिन् ( 10 त०)। निसर्गोज्ज्वल:- निसर्गेण उज्ज्वलः (तृ० त० ) / तुर्यः= चतुर्णा पूरणः, चतुर् शब्दसे "चतुरश्छयतावाद्यक्षरलोपश्च" इस वार्तिकसे यत् प्रत्यय और प्रथम अक्षर (च) का लोप / व्यगलत्-वि+गल+लङ्+तिप् / शार्दूलविक्रीडित छन्द है / // इति श्रीनैषधीयचरितमहाकाव्यव्याख्यायां चन्द्रकलाऽभिख्यायां चतुर्थः सर्गः // // शुभमस्तु / /