________________ चतुर्थः सर्गः संघटन करनेवाले उपायके बिना ( मन्त्रिपक्षमें ) / नलदं विना=उशी रके बिना (वैद्यपक्षमें) / “मूलेऽस्योशीरमस्त्रियाम् / अभयं नलदं सेव्यम्" इत्यमरः / स्यात् ="शकि लिङ्च" इससे शक्य अर्थ में अस् +लि+तिप् / इस पद्यमें नलद ( नलको देनेवाला उपाय ), नलद ( उशीर ) उन दोनों अर्थोके प्रकृत होनेसे केवलप्रकृतश्लेष अलङ्कार है। शार्दूलविक्रीडित वृत्त है / / 116 / / ताभ्यामभूधगपदप्यभिधीयमानं भेदव्ययाऽऽकृति मिथःप्रतिघातमेव / धोत्रे तु तस्य पपतुर्नु पतेर्न किश्चिद् म्यामनिष्टशतशक्तियाऽऽकुलस्य // 117 // - अन्वयः-ताभ्यां भेदव्ययाऽऽकृति अपि युगपत् अभिधीयमानं मिथः प्रतिघातम् एव अभूत् / भैम्याम् अनिष्टशतशखितया आकुलस्य तस्य नृपतेः श्रोत्रे तु किञ्चित् न पपतुः / ___ व्याल्या-ताभ्या=मन्त्रिवैद्याभ्यां, भेदव्ययाऽऽकृति - अभिन्नस्वरूपम् अपि, युगपत् = एकदा, अभिधीयमानम् =उच्चार्यमाणं, नलदादिवाक्यमिति शेषः / मिथः प्रतिघातम् एव परस्परभिन्नम् एव, अभूत् अभवत्, एकरूपमपि वाक्यं भिन्नाऽर्थमासीदिति भावः / परं राज्ञो न तत्र दृष्टिरिति प्रतिपादयतिधोत्रे विति / भैम्यांदमयन्त्यां विषये, अनिष्टशंतशङ्कितया=अनर्थवाहुल्यशङ्कावत्त्वेन, माकुलस्य =विह्वलस्य, तस्य पूर्वोक्तस्य, नृपतेः राज्ञः, भीमस्य / श्रोत्रे तुको तु, न पपतुःन पीतवती, न कश्चिदर्थ जगृहतुरिति भावः / विह्वलचित्तत्वेन वाक्याऽधं न ज्ञातवानिति भावः / ___ अनुवाद-मन्त्री और वैद्यसे अभिन्नस्वरूप होकर भी एक ही बार कहा गया वह वाक्य, परस्पर भिन्नस्वरूप ही हुआ। दमयन्तीमें सैकड़ों अनिष्टोंकी शङ्का करनेसे आकुल राजाके कानोंने किसी भी अर्थका ग्रहण नहीं किया। टिप्पणी-भेदव्ययाकृति भेदस्य व्ययः ( अभेदः ) (ष० त०), भेदव्यय एव आकृतिः यस्य, तत् यथा तथा (बहु०) / अभिधीयमानम् =अभि+धा+ लट् ( कर्ममें ) ( शानच् )+सुः / मिथः प्रतिघातः (विरोधः ) यस्य तत् (बहु० ) / एक ही बार कहे जानेसे एक ही शब्द होनेसे अभिन्न अर्थवाले एक वाक्यके समान प्रतीत होनेपर भी वे भिन्न अर्थवाले दो वाक्य ही हो गये, यह तात्पर्य है / अनिष्टशतशङ्कितया=अनिष्टानां शतं (10 त० ), तत् शङ्कते तच्छीलः अनिष्टशतशङ्की, अनिष्टशत+शकि+णिनिः ( उपपद० ), तस्य भावस्तत्ता, तया / अनिष्टशतङ्किन् +तल् + टाप् +टा / नृपतेः-नृणां पतिः, तस्य (प० त०)। पपतुः=पा+लिट् + तस् ( अतुस् ) / वसन्ततिलका -छन्द है / / 117 //