________________ 60 नैषधीयचरितं महाकाव्यम् प्रवरः अमात्यमुख्यः, अगदङ्कारश्च वैद्यश्च, द्वौ=उभी, नृपं राजानं भीमं, तुल्यम् = एकवाक्यम्, ऊचतुः कथयामासतुः / किं कथयामासतुरिति देवेति / देव हे महाराज ! आकर्णय शृणु, सुश्रुतेन=सम्यगाकणितेन, चरकस्य =गूढचारस्य, उक्तेन वाक्येन, अयमर्थो मन्त्रिप्रवरपक्षे / सुश्रुतेन% सुश्रुतमुनिग्रन्थेन, सम्यगाणितेन वा / चरकस्य चरकमुनेः, उक्तेन ग्रन्थेन च / अखिलं समस्तं, तापनिदानमिति शेषः / जाने =वेनि। किं तदित्याह स्यादिति / अस्याः = दमयन्त्याः , तापस्य ज्वरस्य, दलने=निवर्तने, नलदं विना नैषधनलसङ्घटकं विना ( मन्त्रिप्रवस्-पक्षे ) / नलदं विना- उशीर विना ( अगदङ्कारपक्षे ), कोऽपिउपायः, क्षमः समर्थः, न स्यात् =नो भवेत् / ___ अनुवाद-राजकन्याके अन्तःपुरके योगक्षेमके अनुसन्धानके लिए जिन( मन्त्री और वैद्य )के नियोगसे परपुरुषप्रवेश आदि अथवा वातपित्त आदि दोष नहीं होते हैं, वैसे मन्त्रिश्रेष्ठ और वैद्यराज दोनोंने ही राजाको एक ही वाक्य कहा-"महाराज ! सुनिए, अच्छी तरहसे सुने गये गुप्तचरके कथनसे ( मन्त्रिपक्षमें ) / अच्छी तरहसे सुने गये वा सुश्रुत ग्रन्थसे चरक मुनिके ग्रन्थसे भी सब जानता हूं / राजकुमारीके ज्वरको हटानेमें नलका संयोग किये बिना ( मन्त्रिपक्षमें ), उशीर( खश )के बिना ( वैद्यपक्षमें ) कोई भी उपाय समर्थ नहीं होगा। टिप्पणी-कन्याऽन्तःपुरबोधनाय = कन्याया अन्तःपुरं (ष० त०), तस्य बोधनं, तस्मै (ष० त० ) / यदधीकारात् = अधिकरणम् अधीकारः, अधि+ कृ + घन्, “उपसर्गस्य घञ्यमनुष्ये बहुलम्" इससे बाहुल्यमें दीर्घ / ययोः अधिकारः, तस्मात् (10 त० ) / मन्त्रिप्रवरः= मन्त्रिषु प्रवरः ( स० त०)। अगदङ्कारः= अविद्यमानो गदो यस्य सः अगदः ( नन्बहु०)। "स्त्री रुग्रुजा चोपतापरोगव्याधिगदाऽऽमयाः" इत्यमरः। अगदं करोतीति अगदङ्कारः, अगद शब्दसे "कर्मण्यण्" इस सूत्रसे अण् प्रत्यय और "कारे सत्याऽगदस्य" इससे मुम् आगम ( उपपद०)। "रोगहार्यगदङ्कारो भिषग्वैद्यचिकित्सकः " इत्यमरः / ऊचतुः-ब्रू ( वच् )+लिट् +तस् ( अतुस् ) / सुश्रुतेन=सम्यक् श्रुतं, तेन (गति० ) / चरकस्य =चर एव चरकः, तस्य, स्वार्थमें कन् / "चरकस्य उक्तेन" इसका अर्थ है गुप्तचरके कथनसे ( मन्त्रिपक्ष में ) / चरक आचार्यके प्रन्यसे ( वैद्यपक्षमें ) / नलदं विना=नलं ददातीति, तम् / नलका