SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् "हे चारुमते ! स्तनयोः वृति रचय" / हे केशि नि ! असंयतं कैश्यं गणय / "हे तरङ्गिणि ! नेत्रयोः जलझरी अवगृहाण'' इति गिरः शुश्रुविरे / (युग्मम् ) / व्याख्या-अथ दमयन्त्यास्त द्दशापरीक्षाऽऽकुलानां कल्यादीनां सप्तसंख्यकानां सखीनां मिथ: कलकलं पद्यद्वयेनाह-अथ =अनन्तरं, हे कले, स्फुट =व्यक्तं, श्वसिति=प्राणिति, दमयन्तीति शेषः / कलय=विचारय / हे चले ! पक्षम नेत्रलोम, चलति स्फुरति, चक्षुरुन्मिषतीति भावः / परिभावय = विचारय / हे मेनके ! अधरकम्पनम् =ओष्ठचलनम्, उन्नय तर्कय / हे कल्पलते ! किमपि किञ्चिदपि, जल्पति वदति, दमयन्तीति शेषः / शृणु = आकर्णय, दमयन्तीजल्पनमिति शेषः / हे चारुमते ! स्तनयो:=कुचयोः, दमयन्त्या इति शेषः / वृतिम् =आव. रणं, रचय=कुरु / हे केशिनि ! असंयतं = विस्रस्तं, कश्यं =केशसमहं, दमयन्त्या इति शेषः / गंणय% चिन्तय, बधानेति भावः / हे तरङ्गिणि ! नेत्रयोः= नयनयोः, दमयन्त्या इति शेषः, जलझरो=अश्रुप्रवाहो, अवगृहाण =अपाकुरु, इति =एतादृश्यः, गिरः-वाण्यः, शुश्रुविरे=श्रुताः / ( युग्मम् ) .. अनुवाद-तब "हे कले! स्पष्टरूपसे ये ( दमयन्ती ) श्वास ले रही हैं, विचार करो"। "हे चले ! इनका पलक चल रहा है, गौर करो"। "हे मेनके ! इनके ओष्ठकम्पकी तर्कना करो"। "हे कल्पलते ! ये कुछ बोल रही हैं, सुन लो"। __"हे चारुमते ! इनके स्तनोंको ढंक दो"। "हे केशिनि ! इनके बिखरे हुए केशोंको बांध दो" / "हे तरङ्गिणि ! “दमयन्तीके नेत्रों के अश्रुप्रवाहोंको पोंछ दो" ऐसे वचन सुने गये। टिप्पणी-श्वसिति=श्वस+लट+तिप। परिभावय - परि+भू+ णिच् + लोट् + सिप् / अधरकम्पनम् =अधरस्य कम्पनं, तत् (10 त० ) / उन्नय=उद् + नी+लोट् + सिप् / जल्पति जल्प + लट् + तिप् / शृणु = (+लोट् + सिप् // 113 / / वृति =वृ+क्तिन् +अम् / रचय=रच+ णिच् + लोट् + सिप् / असंयतं =न संयतं, तत् ( न० ) / कैश्यं=केशानां समूहः कैश्यं, तत्, केश शब्दसे "केशाऽश्वाभ्यां यञ्छावन्यतरस्याम्" इस सूत्रसे यञ् प्रत्यय / गणय =, गण+णि+लोट् + सिप् / जलसरोजलस्य झरी, तो (ष० त०) / अव.
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy