SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः .. अपि+धा+ लु+त। "वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयोः।" इस . नियमके अनुसार "अपि" उपसर्गके अकारका लोप / व्यजनाऽनिलं व्यजनस्य अनिलः, तम् (10 त०)। व्यधित = वि+धा+लुङ्+त। हिमं= "चन्दनेऽपि हिमं विदुः" इति विश्वः / न्यधित=नि+धा + लुङ+त // 111 / / उपचचार चिरं मृदुशीतलजलजजालमृणालजलाऽऽविमिः। प्रियसखीनिवहः स तथा क्रमादियमवाप यथा लघु चेतनाम् // 112 // अन्वयः-स प्रियसखीनिवहः मृदुशीतलैः जलजजालमृणालजलादिभिः क्रमात चिरं तथा उपचचार, यथा इयं लघु चेतनाम् अवाप / व्याल्या-सः पूर्वोक्तः, प्रियसखीनिवहः अभीष्टवयस्यासमूहः, मृदुशीतलः कोमलशीतः, जलजजालमृणालजलाऽऽदिभिः पद्यसमूहविससलिला. दिभिः, आदिशब्दात्तालवृन्तादिसाधनविशेषश्च, क्रमात्=परिपाटयाः, चिरंबहुकालं यावत् / उपचचार=उपचरितवान्, यथा=येन प्रकारेण, इयम् = एषा, दमयन्तीति भावः / लघु-शीघ्र, चेतनां=संज्ञाम्, अवापप्राप्तवती। अनुवाद-दमयन्तीकी प्रिय सखियोंने कोमल और शीतल कमलसमूह, मृणालदण्ड और जल आदमियोंसे क्रमसे बहुत समयतक उस प्रकारसे उपचार किया, जैसे कि वे शीघ्र होशमें आ गयीं। टिप्पणी-प्रियसखीनिवहः प्रियाश्च ताः सख्यः ( क० धा० ), तासां निवहः (प० त०) / मृदुशीतल:-मृदूनि च तानि शीतलानि, तैः (क० धा०)। जलजजालमृणालजलादिभिः जलजानां जालानि (10 त०), जलजालानि मृणालानि जलानि च ( द्वन्द्वः ), तानि आदयो येषां, तैः (बहु० ) / उपचचार = उप+ चर+लिट् +तिप् ( णल् ) / लघु='लघु क्षिप्रमरं द्रुतम्' इत्यमरः / अवाप=अव+आप् + लिट् + तिप् ( णल ) / / 112 / / अथ कले ! कलय श्वसिति स्फुटं चलति पश्म चले ! परिभावय। अधरकम्पनमुन्नय मेनके ! किमपि जल्पति कल्पलते ! शणु // 113 // रचय चारुमते ! स्तनयोति, गणय केशिनि ! फैश्यमसंयतम् / अवगृहाण तरङ्गिणि! नेत्रयोलारावि"ति शुश्रुविरे गिरः // 114 // (युग्मम् ) / अन्वयः-अथ "हे कले ! स्फुटं श्वसिति, कलय"। "हे चले ! पक्ष्म चलति, परिभावय" / "हे मेनके ! अधरकम्पनम् उन्नय"। "हे कल्पलते ! किमपि जल्पति, शृणु।
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy