________________ 84 नषधीयचरितं महाकाव्यम् टिप्पणी-विधविरोधितिथेः-विरोधिनी चाऽसी तिथिः (क० धा० ), विधोः विरोधितिथिः, तस्याः (10 त०)। अभिधायिनीम् = अभि+धा+ णिनिः + डीप + अम् / अर्थगवेषणया=अर्थस्य गवेषणा, तया (10 त० ) / अनर्थमयीम् =न अर्थः ( न०) / अनर्थ+मयट् + डीप्+अम् / किरतिक -+लट+तिप् // 107 // "हृदय एव तवाऽस्ति स वल्लभस्तदपि कि दमयन्ति ! विषीदसि ?" अन्वयः- "हे दमयन्ति ! स तव वल्लभो हृदय एव अस्ति तदपि कि विषीदसि ?" / "हे सखि ! यतो हृदि परं वर्तते, बहिः न वर्तते खलु, तत एव विषद्यते / " _____ व्याख्या-हे दमयन्ति हे वैदभि ! सः प्रसिद्धः, तव भवत्याः, वल्लभः=प्रियः, नल इति भावः। हृदय एव हृदि एव, अस्ति = विद्यते, तदपि तथाऽपि, किं-किमर्थ, विषीदसि = विषादं कुरुषे, सख्या उक्तिरियम् / हे सखि हे वयस्ये ! यतः = यस्मात्कारणात, हृदि परं- हृदय एव, वर्तते= विद्यते, बहिः बाह्यदेशे, न वर्ततेनो विद्यते, खल =निश्चयेन, तत एव= तस्मात्कारणात् एव, विषद्यते='खिद्यते' यतो हृदि वर्तमानत्वात्स्मयंत एव न तु दृश्यते, अतो मे विषाद इति भावः।। अनुवाद-सखी-'हे दमयन्ति ! वे आपके प्रिय ( नल ) आपके हदयमें ही हैं तो भी आप क्यों विषाद करती हैं ?" दमयन्ती- "हे सखि ! जो कि हृदय में ही हैं बाहर नहीं हैं (दिखाई नहीं देते हैं ), इसी कारणसे विषाद करती हैं।" टिप्पणी-विषीदसिवि+स+लट् + सिप / “सदिरप्रतेः" इससे मूर्धन्य षकार / विषद्यते-वि+सद् + लट् (भावमें ) + त। पूर्वसूत्रसे "स्फुटति हारमणौ मदनोष्मणा हृदयमप्यनलाकृतमद्य ते"। "सखि ! हताऽस्मि तदा यदि हृद्यपि प्रियतमः स मम व्यवधापितः" // 10 // - अन्वयः-"(हे भैमि ! ) मदनोष्मणा हारमणो स्फुटति ( सति ) अद्य ते हृदयम् अपि अनलकृतम्"। "हे सखि ! स प्रियतमः मम हृदि अपि व्यवधापितो यदि, तदा हता अस्मि" / ज्याल्या-(हे भैमि ! ) मदनोष्मणा=कामज्वरेण, हारमणो मौक्तिकमाल्यरत्ने, स्फुटति=विदलति सति, अब=अस्मिन्दिने, तेतव, हृदयम्