________________ नैषधीयचरितं महाकाव्यम् चरणोऽस्त्रियाम्" इत्यमरः / अधारि =+ लुङ् (कर्ममें) / तच्छयच्छायलव:तस्य शयः तच्छयः (10 त० ) “पञ्चशाखः शयः पाणिः" इत्यमरः / तच्छयस्य छाया तच्छयच्छायम् (ष० त०), "विभाषा सेनासुगच्छायाशालानिशानाम्" इस सत्रसे विकल्पसे नपुंसकलिङ्गी हुआ है। "छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः / " इत्यमरः / शारदः = शरदि भवः, शरद्-शब्दसे "सन्धिवेलायुतुनक्षत्रेभ्योऽण्" इस सूत्रसे अण् / पार्विकशर्वरीश्वरः = पर्वणि भवःपाविकः, पर्वन्शब्दसे "कालान्" इससे ठन् / शर्वर्या ईश्वरः (10 त०)। पार्विकनाऽसौ शर्वरीश्वरः क• धा० ) / तदास्यदास्ये = तस्य आस्यम् (ष० त०)। दासमा भावो दास्यम्, दास+ ष्यन् / तदास्यस्य दास्यं, तस्मिन् (ष० त० ) / अधिकारिताम् = अधिकरोतीति तच्छील: अधिकारी, अधि++णिनिः, अधिकारिणो भावः अधिकारिता, ताम् अधिकारिन्+तल + टाम् / इस पद्य में नलके अध्रि आदिका कमल आदिमें घृणाका सम्बन्ध न होनेपर भी सम्बन्धकी उक्ति होनेसे अतिशयोक्ति अलंकार है। उसका लक्षण है-- "सिद्धत्वेऽध्यवसायस्याऽतिशयोक्तिनिगद्यते" / / 17-66 // उसके पांच भेद इस प्रकार हैं "भेदेऽप्यभेदः सम्बन्धेऽसम्बन्धस्तद्विपर्ययो। पौर्वापर्याऽत्ययः कार्यहेत्वोः सा पञ्चधा ततः" ( 67 ) // 20 // किमस्य लोम्नां कपटेन कोटिभिविधिन लेखाभिरजोगणद् गुणान् ? / न रोमकूपोघमिषाज्जगत्कृता कृताश्च कि दूषणशून्यबिन्दवः ? // 21 // अन्वयः -विधिः रोम्णां कपटेन कोटिभि: लेखाभिः अस्य गुणान् कि न अजीगणत्? जगत्कृता रोमकपीमिषात् दुषणशून्यबिन्दवश्व किं न कृता?॥२१॥ ___ व्याख्या-विधिः = ब्रह्मा, रोम्णां = लोम्नां, कपटेन-व्याजेन, कोटिभिः= सार्धत्रिकोटिसंख्याभिः, लेखाभिः = रेखाभिः, अस्य = नलस्य, गुणान् = शौर्योवार्यसौन्दर्यादीन्, किं न अजीगणात=कि न गणितवान्, अजीगणत् इति भावः / तथैव जगत्कृता = लोकसृजा, ब्रह्मणेति भावः, अस्य, रोमकूपौघमिषात् = लोमकपसमूहच्छलात्, दूषणशून्यबिन्दवः-दोषाऽभावपृषता:, किं न कृताः = कि नो विहिताः, कृता एवेति भावः, नलस्य गुणा अतिप्रचुरा दोषाणां सुतरामभाव इति भावः // 21 // अनुवादः- ब्रह्माजीने रोओंके बहानेसे करोड़ों रेखाओंसे क्या नलके गुणोंको