________________ अनुवावा--बाल्यावस्थाका कुछ अवशेष रहनेपर ही नलने जगत् को जीत लिया उससे अपने कोषको अक्षय ( परिपूर्ण ) बना डाला। जैसे कामदेवका सहकारी (मित्र ) ऋतु ( वसन्त ) वनको आश्रय करता है, वैसे ही बाल्यावस्थाके बीतनेपर यौवनने उनके शरीर का आश्रय लिया, अर्थात् नल युवा हो गये // 19 // टिप्पणी--शैशवशेषवान् = शिशोर्भावः, शंशवम् शिशु शब्दसे "इगन्ताच्च लघुपूर्वात्" इस सूत्रसे अण् “शिशुत्वं शैशवं बाल्यम्" इत्यमरः / जगज्जयं = जगतां जयः, तम् (ष० त० ) / प्रणीतवान् प्र+नी+क्तवतुः / कोषम् - यह उद्देश्यवाचक है / अक्षयम् = अविद्यमानः क्षयो यस्य-तम् (नन्-बहु० ) / यह विधेयवाचक है। रतीशस्य = रते:ईशः, तस्य (ष० त० ) / यौवनं = यूनः भावः युवन्- शब्दसे "हायनाऽन्तयुवादिभ्योऽण्" इस सूत्रसे अण् प्रत्यय और "अन्" इससे अन् का प्रकृतिभाव होनेसे टिलोप नहीं हुआ। "तारुण्यं यौवनं समे।" इत्यमरः। आलिङ्गत् = आङ् + लिगि+ लङ्+तिप् / इस पद्य में उपमा अलङ्कार है // 19 // मथ नलशरीरवर्णनमुपक्रमते अधारि पद्धेषु तदध्रिणा घृणा व तच्छयच्छायलवोऽपि पल्लवे / तदास्यदास्येऽपि गतोऽधिकारिता न शारदः पाविकशर्वरीश्वरः / / 20 // अन्व्यः-तदघ्रिणा पद्मषु घृणा अकारि / तच्छयच्छायलवोऽपि पल्लवे क्व ? शारद: पाविकशर्वरीश्वरः तदास्यदास्ये अपि अधिकारितां न गतः // 20 // ---- व्याख्या-तदङ्घ्रिणा = नलचरणेन, पद्मपु = कमलेषु, घृणा = जुगुप्सा अधारि = धृता, नलचरणापेक्षया कमलानां निकृष्टत्वादिति भावः / तच्छय. च्छायलवः अपि = नलपाणिकान्तिलेशः अपि। पल्लवे =किसलये क्व-कुत्र, नलपाणितः कमलानां हीनत्वादिति भावः। शारदः = शरदभ्युदितः, पाविकशर्वरीश्वरः = पूणिमाचन्द्रः, षोडशकलासम्पूर्ण इति भावः। तदास्यदास्ये अपि3 नलमुखदासभावे अपि, अधिकारिता = योग्यतां, न गतः = नं प्राप्तः, शारदपूर्णचन्द्रोऽपि नलमुखतो हीन आसीदिति भावः // 20 // अनुवाद--नलके चरणने कमलोंमें घणा की। नलके पाणिकी कान्तिका लेश भी पल्लवमें कहाँ था ? शरत् ऋतुकी पूर्णिमाके चन्द्र उनके मुख के दास होनेके लिए भी अधिकारी ( योग्य ) नहीं थे // 20 // टिप्पणी--तदघ्रिणातस्य अङ्घ्रिः , तेन (1000), "पादः पदध्रि - .