________________ 82 नैषधीयचरितं महाकाव्यम् ___ अन्वयः-"(हे मुग्धे !) धृति व्रज, अहेतुकां भीति त्यज; अयम् अचण्ड. मरीचिः उदञ्चति" / "आतपमुर्मुरैः स्फुटं ज्वलयति / हे सखि ! अनुभवं वचसा लुम्पसि"। व्याल्या-(हे मुग्धे ! ) धृति धर्य, व्रज=गच्छ, भजेति भावः / अहेतुकां =निष्कारणां, भीति-भयं, त्यज-मुञ्च / अयं पुरोवर्ती, अचण्डमरीचिः=शीतांऽशुः, चन्द्रः, उदञ्चति=उदेति, नाऽयं चण्डांऽशुः सूर्य इति भावः, इति सख्युक्तिः। आतपमुर्मुरैः द्योततुषाऽनलः, स्फुट-प्रत्यक्षं यथा तथा, ज्वलयति-दहति / हे सखि !=हे वयस्ये ! अनुभवं -प्रत्यक्षज्ञान, वचसा =वचनेन, आगमनरूपेणेति भावः / लम्पसि = बाधसे, इयं दमयन्त्या उक्तिः / ___ अनुवाद-"( सखी ) हे मुग्धे ! धैर्य धारण करो; निष्कारण भय छोड़ो / ये चन्द्रमा उदित हो रहे हैं / " दमयन्ती-दमरूप तुषाऽनलोंसे यह ( सूर्य ) प्रत्यक्ष ही जला रहा है। हे सखि ! अनुभवको वचन ( शब्द )से बाधित कर रही हो"। _ टिप्पणी-व्रजव्रज + लोट् + सिप् / अहेतुकाम् =अविद्यमानः हेतुः यस्यां सा, ताम् (नबहु०)। त्यजत्यज+लोट+सिप् / अचण्डमरीचि:= न चण्डी ( न०), सा मरीचिः यस्य सः (बहु० ) / उदञ्चति = उद् + अञ्च + लट्+तिप् / आतपमुर्मुरैः- आतपा एव मुर्मुराः, तैः ( रूपक० ) / "मर्मरस्तु तुषाऽनलः" इति वैजयन्ती / ज्वलयति=ज्वल+णिच् + लट् + तिप। लम्पसि-लुप्ल+लट + सिप् / हे सखि ! प्रत्यक्ष ज्ञानको शब्द प्रमाणसे "पत्थर तैर रहा है" इत्यादि वाक्यके समान बाधित कर रही हो, जो कि अप्रमाण है, यह दमयन्तीका अभिप्राय है। इस पद्यमें अचण्डमरीचि ( शीत किरणवाले चन्द्र )में चण्डमरीचि ( उष्ण किरणवाले सूर्य )की भ्रान्ति होनेसे घ्रान्तिमान् अलङ्कार है // 105 / / . . "अयि ! शपे हृदयाय तवैव यदि विधोर्न रुचेरसि गोचरः"। "चिफलं सखि ! दृश्यत एव यज्ज्वलयति त्वचमुल्ललयत्वसन // 106 // अन्वयः-"अयि ! विधोः रुचेः गोचरः न असि यदि ? तत् तव एव हृदयाय शपे"। "सखि ! रुचिफलम् एव दृश्यते, यत् त्वचं ज्वलयति, असून उल्ललयति / " .. व्याख्या-अयि-हे सखि दमयन्ति ! विधोःचन्द्रस्य, रुचेः-प्रभायाः, गोचरः-विषयः, असिनो वर्तसे, यदि चेत्, त्वदनसम्पृक्ता रुचिश्च