________________ चतुर्थः सर्गः . . - इत्यमरः / हितगिरं = हितस्य गी', ताम् (10 त० ) / शृणोषि =श्रु+लट् +सिप् / मदरि=मम अरिः, तम् (ष० त० ) // 103 / / "अमृतदीधितिरेष विदर्भजे ! भजसि तापममुष्य किमंशुभिः ?"1 .. "यदि भवन्ति मृताः सखि ! चन्द्रिकाः शशभृतः क्व तवा परितप्यते ?" // 104 / / अन्वयः-“हे विदर्भजे ! एषः अमृतदीधितिः / अमुष्य अंशुभिः किं तापं भजसि ?" / "हे सखि ! शशभृतः चन्द्रिका मृता भवन्ति यदि, तदा क्व परि. तप्यते ?" . ____ व्याख्या-हे विदर्भजे हे दमयन्ति ! एषः=पुरोवर्ती, अमृतदीधितिः = सुधांशुः, चन्द्र इति भावः, न तीक्ष्णदीधितिः सूर्य इति निगूढोऽभिप्रायः / अमुष्य =अमृतदीधितेः, चन्द्रस्य, अंशुभिः=किरणः, कि= किमर्थं, तापं = सन्तापं, भजसि=आश्रयसि, अनुभवसीति भावः / दमयन्ती-हे सखि= हे वयस्ये ! शशभृतः=शशिनः, चन्द्रिकाः = ज्योत्स्नाः, मृताः= नष्टाः, भवन्ति यदि सन्ति चेत्, कृष्णपक्षवदिति शेषः / तदातहि, क्व= कुत्र, परितप्यतेसन्तप्यते ? न क्वाऽपि परितप्यत इति भावः / अनुवाद -- "हे दमयन्ति ! ये अमृतकिरणवाले ( चन्द्र ) हैं, इनकी किरणोंसे आप सन्तप्त होती हैं ?" दमयन्ती-“हे सखि ! चन्द्रमाकी किरणें मृत ( नष्ट ) हों तो कहाँ सन्ताप किया जाता?" टिप्पणी-विदर्भजे विदर्भाज्जाता, तत्सम्बुद्धी, विदर्भ+जन्++ टाप्+सु / अमृतदीधितिः= अमृतं दीधितिः अस्य सः (बहु० ) / शशभृतः शशं बिभर्तीति शशभृत्, तस्य, शश+भृ+क्विप् ( उपपद०)+ ङस् / चन्द्रमाके अमृतदीधिति ( अमृत किरणवाले ) होनेसे ही यह दुःख हो रहा है, चन्द्रमा मृतदीधिति ( नष्ट किरणवाले ) होते तो सब अनिष्टोंकी शान्ति होती, यह तात्पर्य है / इस पद्यमें सुधाकी विवक्षासे विवक्षित "अमृत" पदकी मृतसे इतर (भिन्न) ऐसे अर्थकी योजना करनेसे वक्रोक्ति अलङ्कार है / उसका लक्षण है "अन्यस्याऽन्यार्थकं वाक्यमन्यथा योजयेद्यदि / अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा // " सा० द०१०-११। यह श्लेषवक्रोक्ति है / / 104 // "वज ति, त्यज भीतिमहेतुकामयमचण्डमरीविश्वञ्चति"। ... "ज्वलयति स्फुटमातपमुर्मररनुभवं वचसा सखि ! लुम्पसि" // 105 // 6 नं. 50