________________ 80 नैषधीयचरितं महाकाव्यम् मां- सखीं, कथं =केन प्रकारेण, अरीन् =शत्रून्, रक्षितुं-त्रातुम्, आत्यब्रवीषि ? इति दमयन्तीवचनम् / अनुवाद-"(हे दमयन्ति ! ) विपत्तिमें स्वाभाविक धैर्यका ग्रहण कर निर्दय कामदेवसे आप अपने प्राणोंकी रक्षा करें।" "हे सखि ! इस समय प्राण ही मेरे शत्र हैं, तुम मुझे कैसे शत्रुओंकी रक्षा करनेके लिए कहती हो?" टिप्पणी-धीरतया=धीर+तल+टाप्+टा / अकरुणात् अविद्यमाना करुणा यस्य सः, तस्मात् ( नम्बहु० ) / सूनशरात्-सूनानि शरा यस्य सः, तस्मात् ( बहु०.), "भीत्रार्थानां भयहेतुः" इससे अपादानसंज्ञा होकर पञ्चमी। अव=अव + लोट् + सिप् / विरोधिनः=विरोध + इनि+जस् / रक्षितुम् - रक्ष +तुमुन् / आत्थ=ब+लट् + सिप्, "ब्रुवः पञ्चानामादित आहो अवः" इस सूत्रसे "बू" धातुके स्थानमें 'आह' आदेश, सिप्के स्थानमें थल् आदेश / "आहस्थः" इस सूत्रसे आहके स्थानमें थत्व और चर् // 102 // "हितगिरं न शृणोषि किमाश्रये ! प्रसभमप्यव जीवितमात्मनः"। "सखि ! हिता यदि मे भवसीदृशी मदरिमिच्छसि या मम जीवितम्" // 103 // अन्वयः- हे आश्रवे ? प्रसभम् अपि आत्मनो जीवितम् अव / हितगिरं किं न शृणोषि ?" "हे सखि ! या त्वं मदरिं मम जीवितम् इच्छसि, यदि ईदशी मे हिता भवसि ? ध्याख्या-हे आश्रवे=हे वचनस्थिते ! प्रसभम् अपिबलात अपि, आत्मनः= स्वस्य, जीवितंजीवनम्, अवरक्ष / हितगिरं हितवाणीम्, आप्तवाक्य मिति भावः / किं न शृणोषि=किमर्थं न आकर्णयसि ? दमयन्ती कथयति-हे सखि हे वयस्ये, या, त्वं, मरिमच्छत्रुभूतं, मम, जीवितंजीवनम्, इच्छसि यदि=काङ्क्षसि चेत्, तहि, ईदृशी-एतादृशी, शत्रुवृद्धिमीहमानाऽपीति भावः / मे-मम, हिता=हितकारिणी, भवसि ! =नो भवसीति भावः / अतस्त्वद्वाक्यं न शृणोमीति भावः / अनुवाद-सखी- "हे वचनको माननेवाली। आप बल करके भी अपने जीवनकी रक्षा करें। आप हितवचन क्यों नहीं सुनती हैं ?" ____दमयन्ती-"हे सखि ! जो तुम मेरे शत्रुभूत मेरे जीवनकी उपेक्षा करती हो तो ऐसी तुम मेरा हित करनेवाली होगी ? ( नहीं) टिप्पणी-आश्रवे=आशृणोति वाक्यमिति आश्रवा, तत्सम्बुद्धी / आङ्+ श्रु+पचाबच्+टा+सु / "विधेयो विनयग्राही वचने स्थित आश्रवः / "