________________ चतुर्थः सर्गः 76 व्याख्या-अथ =अनन्तरं, सा=दमयन्ती, मन्मथसायकैः=मदनबाणः, हृदयमर्मणि = वक्षःस्थलमर्मस्थाने, क्षततमागाढं प्रहृता, अत एव, बहु= अधिक, भाषितुं वक्तुम्, अक्षमा=असमर्था सती, प्रियसखीनिवहेन = अभीष्टवयस्यासधेन, सह-समम्, अर्धसमस्यया = अर्धरूपया संग्रहकारिकया, गिरं वाणी, व्यरचयत् =विरचितवती, पूर्वार्द्ध सखीजनसमस्या, तदुत्तरत्वेनोत्तरार्द्ध स्वयं रचितवतीति भावः / अनुवाद-अनन्तर दमयन्ती कामदेवके बाणोंसे हृदयके मर्मस्थल में अत्यन्त विद्ध होने से बहुत भाषण करनेके लिए असमर्थ होकर प्रिय सखियों के समुदायके साथ आधी समस्यासे बोलने लगीं। टिप्पणी-मन्मथसायक:-मन्मथस्य सायकाः, तैः (10 त०)। हृदयमर्मणि हृदयस्य मर्म, तस्मिन् (10 त०)। क्षततमा- अतिशयेन क्षता, क्षत+ तमप् +टाप् / भाषितुम् =भाष+तुमुन् / अक्षमा=न क्षमा (नन 0) / प्रियसखीनिवहेन=प्रियाश्च ताः सख्यः (क० धा० ), तासां निवहः, तेन (10 त०)। अर्धसमस्यया= समस्यते ( संक्षिप्यते ) अर्थः अनया इति समस्या, सम्-पूर्वक अस् धातुसे "ऋहलोर्ण्यत्" इस सूत्रसे ण्यत् और टाप, संज्ञापूर्वक होनेसे वृद्धि नहीं हुई / “समस्या तु समासाऽर्था' इत्यमरः / अर्धरूपा समस्या अर्ध समस्या, तया ( मध्यमपदलोपी स० ) / व्यरचयत् = वि+रच + णिच् + लङ्+तिप् / दमयन्ती कामबाणसे विद्ध होकर बहुत बोलने में असमर्थ हुई, अतः पूर्वार्द्ध सखियोंकी समस्या, उसके उत्तरके तौरपर उत्तरार्द्धकी स्वयम् रचना करने लगी, यह तात्पर्य है // 101 // "अकरुणादव सूनशरादसन् सहजयाऽऽपदि धीरतयाऽऽत्मनः।" "असव एव ममाध विरोधिनः, कथमरीन् सखि ! रक्षितुमात्य माम् ?" // 102 // अन्वयः-(हे भमि ! ) आपदि सहजया धीरतया अकरुणात् सूनशरात् आत्मनः असून अव ( संख्या उक्तिः)। हे सखि ! अद्य असव एव मम विरोधिनः / मां कथम् अरीन् रक्षितुम् आत्थ ? (दमयन्त्या उक्तिः ) व्याख्या-(हे भैमि !) आपदि विपदि, सहजया स्वाभाविक्या, धीरतया - धैर्येण, अकरुणात् =निर्दयात्, सूनशरात् = कुसुमेषोः, कामादिति भावः / आत्मनःस्वस्य, असून्-प्राणान्, अव-रक्ष, इति सखीवचनम् / हे सखि%Dहे वयस्ये ! अद्य=इदानीम्, असव एव-प्राणा एव, ममदमयन्त्याः, विरोधिनः=शत्रवः, दुःखज्ञानस्य प्राणमूलकत्वादिति भावः / अतः,