________________ 78 नैषधीयचरितं महाकाव्यम् मारना उचित था, यह भाव है / इस पद्यमें “मधुं मधुम्" यहाँ पर लाटाs. नुप्रास है // 99 // इति कियद्वचसव भृशं प्रियाऽधरपिपासु तवाननमाश तत् / अजनि पांसुलमप्रियवाग्ज्वलन्मदनशोषणबाणहतेरिव // 10 // अन्वयः-प्रियाऽधरपिपासु तत् तदाननम् इति कियद्वचसा एव अप्रियवाग्ज्वलन्मदनशोषणबाणहतेः इव आशु भृशं पांसुलम् अजनि / व्याख्या-प्रियाऽधरपिपासुनलोष्ठपानेच्छु, तत्प्र सिद्धं, तदाननं= दमयन्तीवदनम् / इति = इत्थं, कियद्वचसा एव = अल्पवचनेन एव, अप्रियवाग्ज्वलन्मदनशोषणबाणहतेः इव - निष्ठुरोक्तिनुष्यन्मन्मथशोषणशरप्रहारात इव, आशु-शीघ्र, भृशम् = अत्यर्थ, पांसुलम् = अत्यर्थं शुष्कम्, अजनि= जातम् / अनुवाद-प्रिय नलके अधरपानका इच्छुक, प्रसिद्ध दमयन्तीका मुख, इस प्रकार थोड़े वचनसे ही मानो अप्रिय वचनसे क्रुद्ध कामदेवके शोषण नामके बाणके प्रहारसे शीघ्र ही अत्यन्त शुष्क हो गया। टिप्पणी-प्रियाऽधरपिपासु प्रियस्य अधरः (10 त०), प्रियाऽधरं पिपासु (द्वि० त०)। यहाँपर "मधुपिपासुप्रभृतीनां गम्यादिपाठात् समासः" वामनकी ( का० सू० 2-5-13 ) इस उक्तिके अनुसार समास हुआ है / तदाननं तस्या आननम् (10 त०)। कियद्वचसा-कियच्च तद् वचः, तेन (क० धा०)। अप्रियवाग्ज्वलन्मदनशोषणबाणहतेःन प्रियाः (न०), अप्रियाश्च ता वाचः (क० धा० ), ज्वलंचाऽसी मदनः (क० धा०), अप्रियवाग्भिः ज्वलन्मदनः ( 10 त० ), शोषणश्चाऽसौ बाणः (क० धा० ), अप्रियवाग्ज्वलन्मदनस्य शोषणबाणः (100), तस्य हतिः, तस्याः (10 त०) / हेतुमें पञ्चमी / पांसुलम् == पांसवः सन्ति यस्मिस्तत्, पांसु शब्दसे "सिध्मादिभ्यश्च" इस सूत्रसे लच् प्रत्यय / इस पद्य में हेतूत्प्रेक्षा अलङ्कार है // 100 // प्रियसखीनिवहेन सहाऽथ सा व्यरचय गिरमर्धसमस्यया। . हृदयमर्मणि मन्मथसायकः क्षततमा बहु भाषितुमक्षमा // 101 // अन्वयः-अथ सा मन्मथसायकैः हृदयमर्मणि क्षततमा ( अत एव ) बहु भाषितुम् अक्षमा ( सती ) प्रियसखीनिवहेन सह अर्धसमस्यया गिरं व्यरचयत् /