SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ . चतुर्षः सर्गः 77 77 लिट् ( कर्ममें )+त / / ज्वलता-ज्वल+लट् ( शतृ )+टा / परिरभ्य = परि+रभ + क्त्वा ( ल्यप् ) / ज्वलयितुम् =ज्वल+णिच्+तुमुन् / अदहत् = दह+लङ्+तिप् / दूसरेके शरीरको जलानेके लिए अपने शरीरको जला देना तुम्हारा कंसा दुर्व्यसन है, यह भाव है // 98 // स्वमुचितं नयनाचिषि शम्भुना भुवनशान्तिकहोमहविः कृतः / तव वयस्यमपास्य मधु मधु हतवता हरिणा बत ! किं कृतम् ? // 66 // अन्वयः-( हे वीर ! ) शम्भुना नयनाचिषि त्वं भुवनशान्तिकहोमहविः कृतः, उचितम् / तव वयस्यं मधुम् अपास्य मधुं हतवता हरिणा किं कृतम् ? बत ! व्याख्या-(हे वीर ! ) शम्भुना-शङ्करेण, नयनाऽचिषि =नेत्राऽग्निज्वालायां, त्वं =कामः, भुवनशान्तिकहोमहविः-लोकशान्तिप्रयोजकाऽऽहुतिः, कृतः=विहितः / उचितंयोग्यं, वध्यस्य वधादिति भावः। परं तवभवतः, वयस्यं-सखायं, मधु-वसन्तम्, अपास्य% त्यक्त्वा, उपेक्ष्येति भावः / मधु-मधुनामक दैत्यं, हतवता=मारितवता, हरिणा=जनार्दनेन, किं कृतम् -कि विहितं, न किमपीति भावः / अतिपीडाकारिणं वसन्तमुपेक्ष्य मधुनामक दैत्यं निषूदितवता हरिणा विरहिलोकस्य दुःखं न हृतमिति भावः / बत = कष्टम् / वध्यस्य तव वधाद्धरः साधुकारी, वध्यस्य वसन्तस्योपेक्षणाद्धरिरसाधुकारीति तात्पर्यम् / अनुवाद-(हे वीर ! ) महादेवने अपने नेत्राऽग्निकी ज्वालामें तुम्हें लोककी शान्तिके लिए आहुति बना डाला, यह उचित किया। परन्तु तुम्हारे मित्र वसन्तको छोड़कर मधु नामक दैत्यको मारनेवाले हरिने क्या किया? खेद है। टिप्पणी-नयनानिषि= नयनस्य अचिः, तस्याम् (10 त० ) / भुवनशान्तिकहोमहविः शान्तिः प्रयोजनमस्य तत् शान्तिकम्, “शान्ति" शब्दसे "प्रयोजनम्" इस सूत्रसे ठक (इव) प्रत्यय / भुवनानां शान्तिकम् (ष० त०), तस्मिन् होमः ( स० त०), तस्य हविः (10 त०)। वयसा तुल्यः, तम्, वयस् + यत् + अम् / मधुम्="मधु क्षौद्रे जले मचे पुष्परसे मधुः / दैत्ये चैत्रे वसन्ते च जीवकोशे मधुमे।" इति विश्वः / अपास्य=अप+अस्+क्त्वा ( ल्यप् ) / हतवता- हन् + क्तवतु+टा। मित्र वसन्तके साथ कामदेवको
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy