SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ 76 . नैषधीयचरितं महाकाव्यम् / अन्धकजित् ( अन्धेको वा अन्धकाऽसुरको जीतनेवाले ) और ( मृत्युजित् मृत्युको जीतनेवाले ) नहीं कहे जाते हैं ? ( कहे जाते ही हैं ) / टिप्पणी-उमापतिः=उमायाः पतिः (10 त० ) / मदमुदाऽन्धं मदन मुच्च मदमुत् ( समाहारद्वन्द्वः), मदमुदा अन्धः, तम् (तृ० त० ) / अयोगिजनाऽन्तकं-न योगः ( नन्० ), अयोगः अस्ति एषां ते अयोगिनः, अयोग+ इनि+जस् / तेषाम् अन्तकः, तम् (10 त०)। एककम् =एक+क+ अम् / अजयत् =जि+ल+तिप् / भगवान् =भग+मतुप+सुः / मदनाs. न्धकमृत्युजित् =मदनश्च अन्धकश्च मृत्युश्च ( द्वन्द्वः ), तान् जयतीति=मदनाsन्धकमृत्यु+जि+क्विप् + सु (उपपद०)। गीयते =+लट् + तिप् (कर्ममें)। हे काम ! मदनके समान अन्धक (अन्धा बनानेवाला ) और मृत्यु भी तुमसे अतिरिक्त नहीं हैं ? इस पद्यमें मदन आदिका परस्परमें भेद होनेपर भी अभेदकी उक्ति होनेसे अतिशयोक्ति अलंकार है / / 97 // स्वमिव कोऽपि पराऽपकृती कृती न ददृशे न च मन्मथ ! शधवे। स्वमवहद्दहनाज्ज्वलतात्मना ज्वलयितुं परिरभ्य जगन्ति यः॥१८॥ अन्वयः-हे मन्मथ ! त्वम् इव पराऽपकृती कृती कोऽपि न ददृशे, न च शुश्रुवे / यः दहनात् ज्वलता आत्मना जगन्ति परिरभ्य ज्वलयितुं स्वम् अदहत् / व्याल्या-हे मन्मथ हे मदन ! त्वम् इव =भवान् इव, पराऽपकृतीपराऽपकारे, कृती=कुशलः, कोऽपिकचिदपि जनः, न ददशेनो दृष्टः, न च शुश्रुवेन च श्रुतः, .यः=अपकर्ता, दहनात् =अग्नेः, अग्निसंयोगादिति भावः। ज्वलता=प्रज्वलता, आत्मना=स्वाऽङ्गेन, जगन्ति लोकान्, परि. रभ्य = आलिङ्गय, ज्वलयितुं = दग्धं, स्वम् = आत्मानम्, अदहत् - अधाक्षीत् / अनुवाद-हे मदन ! तुम्हारे समान पराऽपकारमें कुशल कोई भी व्यक्ति न देखा गया, न सुना ही गया है। जिस( पराऽपकारी )ने आगसे जलते हुए अपने अङ्गसे लोगोंको आलिङ्गन कर जलाने के लिए अपनेको भी जला डाला। टिप्पणी-पराऽपकृतौ परेषाम् अपकृतिः, तस्याम् (10 त०) / कृती कृतम् अस्ति अनेन इति, कृत+इनि+सु / "वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि" इत्यमरः / ददृशे-दृश+लिट् (कर्ममें )+ त / शुश्रुवे-श्रु+
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy