________________ चतुर्थः सर्गः सहते-सह + लट् + त / अनङ्ग होनेपर भी जगत्का द्रोह करनेवाले तुम अन्य धनुर्धरोंके समान शरीरवाले होते तो जितेन्द्रिय व्यक्तिकी चर्चा ही नष्ट हो जाती, इसलिए तुम्हारा अनङ्ग होना ही जगत्के लिए हितकारक है, यह तात्पर्य है / / 93 // सह तया स्मर ! भस्म झटित्यभूः पशुपति प्रति यामिषुभग्रहीः। ध्रुवमभूदधुना वितनोः शरस्तव विकस्वर एव स पञ्चमः // 64 // अन्वयः-हे स्मर ! पशुपति प्रति याम् इषुम् अग्रहीः, तया सह झटिति भस्म अभः / अधुना वितनोः तव पिकस्वर एव पञ्चमः अभूत् / / - व्याख्या-हे स्मर=हे काम ! पशुपति प्रति=हरं प्रति, याम्, इषु= बाणम्, अग्रही:- गृहीतवान्, तया सह = इव्वा सह, झटिति सहसा, भस्म अभू:=भस्मप्रायः अभूः, दग्धः अभूः इति भावः / अधुना=इदानीं, वितनो:=अनङ्गस्य, तव=भवतः, पिकस्वर एव=कोकिलशब्द एव, पञ्चमः =पञ्चसंख्यापूरणः शरः, अभत् अभवत् / ____अनुवाद-हे काम ! रुद्रको प्रहार करनेके लिए तमने जिस बाणको लिया था, उसीके साथ तम सहसा भस्म हो गये। इस समय शरीररहित तुम्हारा, कोयलका स्वर ही पञ्चम बाण हो गया। टिप्पणी-पशुपति पशूनां पतिः, तम् (प० त०) "पाशबद्धो भवेज्जीवः पाशमुक्तो भवेत्पतिः / " इस उक्तिके अनुसार अविद्यापाशसे बद्ध जीवमात्र "पशु" और अविद्यापाशसे मुक्त "पति" ऐसा अर्थ विवक्षित है। वितनोः -विगता तनुः यस्याः सा, तस्याः (बहु०)। पिकस्वरः-पिकस्य स्वरः (10 त०)। पञ्चमः पञ्चानां पूरणः, “पञ्चन्" शब्दसे "तस्य पूरणे डट्" इससे डट् और तदन्तसे "नाऽन्तादसंख्यादेमंट्" इससे मट् प्रत्यय / "पिक. जितकू पञ्चमम्" इत्यादिमें कोकिलके स्वरमें "पञ्चम" ऐसे नामकी प्रवृत्ति हुई, यह भाव है। "पञ्चमो रागभेदे स्यात्पञ्चानामपि पूरणे" इति विश्वः / इस परमें शरका कार्य करनेसे पिकस्वरमें शरत्वकी उत्प्रेक्षा होनेसे उत्प्रेक्षा अलङ्कार है // 94 // स्मर ! समं दुरितरफलीकृतो भगवतोऽपि भवदहनश्रमः / सुरहिताय हुतात्मतनुः पुनर्ननु जनुदिवि तत्क्षणमापिय // 65 // अन्वयः-हे स्मर ! भगवतः अपि भवदहनश्रमः दुरितः समम् अफलीकृतः / सुरहिताय हुताऽऽत्मतनुः ( सन् ) तत्क्षणं दिवि पुनः जनुः पापिय ननु /