________________ नैषधीयचरितं महाकाव्यम् टिप्पणी-अक्रमनन्दितनन्दनाः=क्रमस्याऽभावः अक्रमम् ( अभावके अर्थ में अव्ययीभाव ), नन्दितं नन्दनं यस्ते ( बहु० ), अक्रमेण नन्दितनन्दनाः ( तृ० त० ), ऋतवः=ऋतु छः हैं, जैसे कि हेमन्त शिशिर, वसन्त, ग्रीष्म, वर्षा और शरत् / एककम् एकम् एव, एक शब्दसे "एकादाकिनिच्चाऽ. सहाये" इस सूत्रसे असहायमें कन् प्रत्यय, 'एकाकी त्वेक एककः" इत्यमरः / अत्यन्त दरिद्र पुरुष भिक्षामें प्राप्त अल्प वस्तुको भी विभाग करके 'इससे यह करूँगा, इससे यह करूंगा' ऐसा मनोरथ करता है, उसी तरह काम भी छ: ऋतुओंसे प्राप्त एक-एक फूलोंमें से एकसे धनु और पांचों फूलोंसे बाण बनाता है, इस बातको दो "इव" शब्द सूचित करते हैं, यह तात्पर्य है / / 92 // यवतनुस्त्वमिदं जगते हितं क्व स मुनिस्तव यः सहते क्षतीः ? विशिखमाश्रवणं परिपूर्य चेदविचलद्भुजमुज्झितुमोशिषे // 6 // अन्वयः-( हे स्मर ! ) त्वं अतनुः ( इति) यत्, इदं जगते हितम् / ( तथा हि ) विशिखम् अविचलद्भुजम् आश्रवणं परिपूर्य उज्झितुम् ईशिषे चेत्, यः तव क्षतीः सहते स मुनिः क्व ? ___ व्याख्या-( हे स्मर ! ) त्वं भवान्, अतनुः=अशरीरी, इति, यत् इदम् =तव अतनुत्वं, जगते = लोकाय, हितं = कल्याणम् / विशिखं - बाणम्, अविचलद्भुजम् =अकम्पहस्तम्, आश्रवणम् =कर्णपर्यन्तम्, परिपूर्य = आकृष्य, उज्झितुं मोक्तुम्, ईशिषे = शक्नोषि, चेत् = यदि, यःजन, तव = भवतः, क्षती:=प्रहारान्, "हतीः" इति पाठे आघातान् इत्यर्थः / सहते = मष्यति, सः= तादृशः, मुनिः=ऋषिः अपि, मनुष्यस्य का कथा ? क्व-कुत्र ? ___अनुवाद-(हे काम ! ) तुम जो अनङ्ग ( अशरीर ) हो, यह जगत्के लिए हितकारक है / शरीरयुक्त होकर हाथको कम्पित न कर बाणको कानतक खींचकर छोड़नेको समर्थ होते तो जो तुम्हारे प्रहारोंको सहन करें, वैसे मुनि भी कहाँ हैं ? ____टिप्पणी-अतनुः= अविद्यमाना तनुः यस्य सः ( ना बहु० ) / जगते= "हितम्" पदके योग में "हितयोगे च" इससे चतुर्थी / अविचलद्भुजम् अविचलन्ती भुजो यस्मिन् (कर्मणि ) तद्यथा तथा ( बहु०) / आश्रवणं-श्रवणात् आ (प० त० ) / परिपूर्य =परि+पृ+क्त्वा ( ल्यप् ) / ईशिष="ईश ऐश्वर्ये" धातुसे लट् +थास् / “ईशः से" इससे इट् / क्षती:=क्षण +क्तिन् + शस् /