________________ चतुर्थः सर्गः वितीयं दत्त्वा, अग्रहीत किमु पुनर्जहार किम् ? किं तु एषः=विधिः, किम् अकृत-किं कृतवान् ?' अकार्यमेव कृतवानिति भावः / यत्-यस्मात्, एकतदास्पदे एकधनुःस्थाने, अधुना = सम्प्रति, नलभ्रुवोः = नैषधाक्षिलोम्नोः , द्वयं द्वितयम्, अभूत् अभवत् / ___ अनवाद-(हे काम ! ) ब्रह्माजीने फूल, तथाऽपि अत्यन्त अनर्थकारक धनु तुम्हें देकर फिर ले लिया क्या ? किन्तु ब्रह्माजीने क्या किया? जो कि एक धनुके स्थानमें इस समय नलके भ्रूरूप दो धनु हो गये / टिप्पणी-अतिदुर्नयकारि-दुष्टो नयः (गति० ), अत्यन्तं दुर्नयः ( गति० ), अतिदुर्नयं करोतीति तच्छीलं, तत्, अतिदुर्नय++ णिनि+सु ( उपपद०)। वितीर्य = वि+त+क्त्वा ( ल्यप् ) / अग्रहीद =ग्रह+लु+ तिम् / अकृत=कृ+लुङ+त / एकतदास्पदे-एकं च तत् (क० धा० ), तस्य आस्पदं, तस्मिन् (ष० त०)। नलभ्रुवोः=नलस्य ध्रुवी, तयोः (10 त०)। ब्रह्माजीने उसी धनुसे नलकी दो भौहोंकी सृष्टि कर कण्टकको निकालकर शल्य(कील )का आरोपण किया, यह एकको न सहनेवालेको नलकी दो भौंहें होनेसे और असह्य बना डाला, यह तात्पर्य है // 91 // षड़तवः कृपया स्वकमेककं कुसुममक्रमनन्दितनन्दनाः। दवति षड् भवते कुरुते भवान् धनुरिवकनिषूनिव पञ्च तः // 12 // अन्वयः-अक्रमनन्दितनन्दनाः षट् ऋतवः कृपया स्वकम् एककं कुसुमं भवते ददति / तैः एकं धनुः इव, पञ्च इषून् इव भवान् कुरुते / व्याख्या-अक्रमनन्दितनन्दनाः = योगपद्यप्रकाशितसुरोद्यानाः, षट्षट्संख्यकाः, ऋतवः = वसन्तादयः, कृपया=करुणया, न तु प्रीत्येति शेषः / स्वकं स्वसम्बन्धि, एककम् =एककम् एव, कुसुमं-पुष्पम्, षट्संख्यकमिति भावः / भवते तुभ्यं, ददति= वितरन्ति / तैः षड्भिः , एकं=एकसंख्यं पुष्पं, धनुः इव-चापम् इव, पञ्चपञ्चसंख्यकानि पुष्पाणि, इषून् इवबाणान् इव, भवान्, कुरुते विदधाति / अहो आश्चर्यम्, एतादृशेऽपमानेऽपि निर्लज्जस्य ते परहिंसाव्यसनमिति भावः / ___ अनुवाद-बिना क्रमके ( एक ही बार ) इन्द्र के नन्दन वनको प्रकाशित करनेवाले वसन्त आदि छः ऋतु, कपासे अपने एक-एक फूल आपको देते हैं / उन छः फूलोंमें से एकको धनुके समान और पांचोंको बाणोंके समान आप बना डालते हैं।