________________ 70 नैषधीयचरितं महाकाव्यम् सुमनसः पुष्पाणि, न उपहरन्ति=न उपायनीकुर्वन्ति, सर्वस्याऽपि सुपर्वणोs. परिमितमुपहरन्तीति भावः / एतद्वैपरीत्येन तव तु भवतः स्मरस्य 'तु, हीनतया=नीचतया, पृथक्-प्रत्येकम्, एकिकाम् =एकाकिनी, सुमनोव्यक्तिम्, उपहरन्ति - उपायनीकुर्वन्ति, अत एव तव पञ्चबाणत्वमिति भावः / इयताएतावता, अपमानेनेति शेषः, अपि / ते-तव, अङ्गविदारणं न-शरीरस्फोटो न अस्ति, धिक्=त्वमिति शेषः / अवमतस्य जीवनान्मरणमेव वरमिति भावः / ___अनुवाद-हे काम ! मन्दार आदि पांच देववृक्ष, किस देवताको कितने फूलोंका उपहार नहीं करते हैं ? तुम्हारी तो नीचताके कारण अलग-अलग एक-एक फूल तुम्हें उपहार देते हैं। इतने अपमानसे भी तुम्हारा अङ्ग विदीर्ण नहीं होता है / तुम्हें धिक्कार है ! ___टिप्पणी-सुरद्रुमाः सुराणां द्रुमाः (10 त० ) / देवताओंके पांच वृक्ष हैं, जैसे कि-पञ्चैते देवतरवो मन्दारः पारिजातकः / / ... “सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् // " (अमर०) अर्थात् मन्दार, पारिजात, सन्तान, कल्पवृक्ष और हरिचन्दन-ये पांच देववृक्ष हैं। सुमनसः="स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्" इत्यमरः / पुष्पवाचक सुमनः शब्द स्त्रीलिङ्गमें नित्य बहुवचनाऽन्त है / उपहरन्ति-उप+ ह+लट् + सि / "उपायनमुपग्राह्यमुपहारस्तथोपदा" इत्यमरः / हीनतया= हीन+तल् + टाप् +टा / एकिकाम् =एका एव एकिका, ताम् / एका शब्दसे "एकादाकिनिच्चाऽसहाये" इस सूत्रसे कन् प्रत्यय और पूर्व वर्णका इत्व / इयता=इदम् + वतुप्+टा। अङ्गविदारणम् =अङ्गस्य विदारणम् (10 त०)। "अङ्ग ! विगर्हणा" यह नारायणपण्डित-सम्मत पाठान्तर है / उसमें अङ्ग हे कामदेव ! विगर्हणा घृणा, यह अर्थ है // 9 // कुसुममप्यतिदुर्नयकारि ते किमु वितीर्य धनुविधिरपहीत् / किमकृतंष यदेकतवास्पदे द्वयमभूवधुनाऽपि नलभ्रवः // 11 // अन्वयः-विधिः कुसुमम् अपि अतिदुर्नयकारि धनुः ते वितीयं अग्रहीत किमु ? किन्तु एष किम् अकृत ? यत् एकतदास्पदे अधुना नलध्रुवोः द्वयम् अभूत् / __ग्याल्या-विधिः ब्रह्मदेवः, कुसुमम् अपि पुष्पम् अपि, दुर्बलमपीति शेषः / अतिदुर्नयकारि=अत्यनर्थकारकं, धनुः=चापं, ते तुभ्यं,