SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः शिष्टवतीम् = अवशिष्टां, भूतमयीं पाञ्चभौतिकी, तव भवतः, तनूं= शरीरं; समिति= युद्धे, हरः = रुद्रः, अहरत्=हृतवान्, भस्मीचकारेति भावः / ___ अनुवाद-जितेन्द्रिय बुद्धने ही जीतकर तुम्हारे महान् कीर्तिरूप शरीरको जो नष्ट कर दिया, उस कारणसे अवशिष्ट पाञ्चभौतिक तुम्हारे शरीरको युद्ध में महादेवने भस्म कर डाला। ____टिप्पणी-जितेन्द्रियः जितानि इन्द्रियाणि येन सः ( बहु० ) / विजित्य= वि+जि+क्त्वा ( ल्यप् ) / उरुकीर्तितनुम् = कीतिरेव तनुः ( रूपक० ), उरुश्वासो कीर्तितनुः, ताम् (क० धा० ) / अनाशयत् =ण (न ) श+ णिच् + लङ् + तिप् / अवशिष्टवतीम् = अव+शिष् + क्तवतु + ङीप्+अम् / भूतमयीं= भूत+मयट् + ङीप् + अम् / अहरत्-हृन् + ल+तिप् / / 80 // फलमलभ्यत यस्कुमुमंस्त्वया विषमनेत्रमनङ्ग! निगृहृता। अहह ! नीतिरवासमया ततो न कुसुमेरपि विग्रहमिच्छति // 81 // अन्वयः-हे अनङ्ग ! विषमनेत्रं कुसुमैः निगृह्णता त्वया यत् फलम् अलभ्यत / ततः अवाप्तभया नीतिः कुसुमैः अपि विग्रहं न इच्छति, अहह ! व्याल्या- हे अनङ्ग = हे काम ! विषमनेत्रं त्रिनयनं, रुद्रमित्यर्थः / कुसुमैः पुष्पः, निगृह्णता=निरुन्धता, प्रहरता इति भावः, त्वया भवता, यत्, फलम् =मरणरूपः परिणामः, अलभ्यत=लब्धम् / ततः तस्मात्फलात्, अवाप्तभया = प्राप्तभीतिः, नीतिः -- नयः, कुसुमैः अपि = पुष्पः अपि, किमुत अस्त्ररिति भावः / विग्रहं युद्धं, न इच्छतिनो वाञ्छति, अहह= खेदोऽयमिति भावः / अनुवाद-हे कामदेव ! महादेवको फूलोंसे प्रहार करनेवाले तुमने जो फल ( मरणरूप ) पा लिया। उसी फलके कारण भयको प्राप्त करनेवाली नीति फूलोंसे भी युद्ध नहीं करती है। टिप्पणी-विषमनेत्र=विषमाणि नेत्राणि यस्य सः, तम् (बहु०) / कुसुमैः =करणमें तृतीया / निगृहृता-नि+ग्रह + लट् (शतृ )+टा / अलभ्यतलभ+ल+त (कर्ममें) / अवाप्तभया अवाप्तं भयं यया सा (बहु०) // 8 // अपि धयनितराऽमरवत्सुधां त्रिनयनात्कथमापिथ तां शाम् ? मण रतरधरस्य. रसाऽऽदरास्मृतमात्तमः खल नापिकः ? // 82 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy