SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् अनुममार न मार ! कथं नु सा रतिरितिप्रथिताऽपि पतिव्रता ? / इयदनाथवधूवधपातकी दयितयाऽपि तयाऽसि किमुज्झितः ? // 76 // अन्वयः-हे मार ! पतिव्रता इति प्रथिता अपि सा रतिः कथं न अनुममार ? ( अथवा ) इयदनाथवधूवधपातकी ( त्वम् ) दयितया अपि तया उज्झितः असि किम् ? ___ व्याख्या-हे मार हे मारक, काम इत्यर्थः / पतिव्रता=सती, इति, प्रथिता अपि प्रख्याता अपि, सा=प्रसिद्धा, रतिः= तव प्रिया, कथंकेन प्रकारेण, न अनुममार=न अनुमृता, स्वामिति शेषः / अथवा, इयदनाथवधवधपातकी=एतावद्वियोगिस्त्रीहिंसापापी, त्वमिति शेषः / दयितया अपि = प्रियया अपि, तया=रत्या, उज्झितः त्वक्तः, असि किं=वर्तसे किम् ? "आ शुद्धः सम्प्रतीक्ष्यो हि. महापातकदूषितः।" इति स्मरणादिति भावः, (या० स्मृ• आचार०७७ ) / ___ अनुवाद-हे हत्यारे कामदेव ! पतिव्रता ऐसी प्रसिद्धिवाली रतिने भी कैसे तुम्हारा अनुमरण नहीं किया ? अथ वा इतनी वियोगिनी स्त्रियोंके वधके पातकी तुम्हें उन्होंने छोड़ दिया है क्या ? टिप्पणी-पतिव्रता=पत्यो व्रतं यस्याः सा ( व्यधि० बहु० ) / अनुममार =अनु + मृङ् + लिट् + तिप् / "म्रियतेर्लुङलिङोश्च" इस नियमसे आत्मनेपदका अभाव / इयदनाथवधूवधपातकी=इदं परिमाणमम्ति यासां ता इयत्यः, इदम् +वतुप् (घः )+डीप्, अविद्यमानो नाथो यासां ता अनाथाः ( नन्बहु०), अनाथाश्च ता वध्वः (क० धा० ), इयत्यश्च ता अनाथवध्वः (क० धा० ), तासां वधः (10 त०), तेन पातकी (तु० त०) / इस पद्यमें उत्प्रेक्षा अलङ्कार है / इतनी वियोगिनी स्त्रियोंके वधके पातकी कामदेवको रतिने छोड़ दिया है क्या ? यह भाव है // 79 // सुगत एव विजित्य जितेन्द्रियस्त्वदुरुकीर्तितन यवनाशयत् / तव तनूमवशिष्टवतीं ततः समिति भूतमयीमहरखरः // 8 // अन्वयः-जितेन्द्रियः सुगतः एव विजित्य तव उरुकीर्तितनुं यत् अनाशयत् / ततः अवशिष्टवती भूतमयीं तव तनूं समिति हरः अहरत् / व्याल्या-(हे काम !) जितेन्द्रियः=वशी, सुगत एव=बुद्ध एव, विजित्य=विजयं कृत्वा, तव=भवतः, उरुकीर्तितर्नु=महायशः शरीरं, यत् यस्मात् कारणात, अनाशयत् = नाशितवान् / ततः तस्मात्कारणाद, अव
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy