SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ 58 . नैषधीयचरितं महाकाव्यम् तस्मात् (प० त० ) / इस पद्यमें दो प्रतीयमाम उत्प्रेक्षाएँ और अपह्नतिका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है / / 73 / / द्विजपतिप्रसनाऽऽहितपातकप्रभवकुष्ठसितीकृतविग्रहः / विरहिणीवदनेन्दुजिघत्सया स्फुरति राहुरयं न निशाकरः // 1 // अन्वयः-द्विज़पतिग्रसनाऽऽहितपातकप्रभवकुष्ठसितीकृतविग्रहः अयं राहुः विरहिणीवदनेन्दुजिघत्सया स्फुरति निशाकरः न / व्याख्या-प्रक्षिप्तमिदं पद्यं मल्लिनाथेन न व्याख्यातं, परं तिलकसुखाऽवबोधव्याख्ययोदश्यमानत्वात्संक्षेपेण व्याख्यायते। द्विजपति०= चन्द्ररूपब्राह्मणग्रासप्राप्तपापोत्पन्नकुष्ठशुक्लीकृतशरीरः, अयंपुरोवर्ती, राहुः = सैहिकेयः, विरहिणीवदनेन्दुजिघत्सया=वियोगिनीमुखचन्द्रभक्षणेच्छया, स्फुरति=उदेति, निशाकरो न=चन्द्रो न / अनुवाद-हे सखि ! चन्द्ररूप ब्राह्मणको ग्रास करनेसे प्राप्त पातकसे उत्पन्न कुष्ठ ( कोढ ) रोगसे सफेद शरीरवाला यह राहु वियोगिनीके मुखचन्द्रको खाने की इच्छासे चमक रहा है, चन्द्रमा नहीं। ' टिप्पणी-इस पद्यमें अपह्नति अलङ्कार है // 1 // इति विधोविविधोक्तिविगर्हणं व्यवहितस्य वृथेति विमृश्य सा। अतितरां दधती विरहज्वरं, हृदयमाजमुपालमत स्मरम् // 74 // अन्वयः-अतितरां विरहज्वरं दधती सा इति व्यवहितस्य विधोः विवि. धोक्तिविगर्हणं वृथा इति विमृश्य हृदयभाजं स्मरम् उपालभत / व्याख्या-अतितराम् - अतिमात्र, विरहज्वरं =वियोगसन्तापं, दधतीधारयन्ती, सा=दमयन्ती, इति = इत्थं, पूर्वोक्तप्रकारेणेति भावः / व्यवहितस्य =दूरस्थस्य, विधोः=चन्द्रमसः, विविधोक्तिविगर्हणम् =विविधोक्तिभिः ( बहुप्रकारवचनैः ) विगर्हणं (निन्दा ), वृथा = व्यर्थप्रायम्, इति = एवं, विमृश्य विचार्य, हृदयभाज= मनःस्थितं, सन्निहित मिति भावः / स्मरं= कामम्, उपालभत = उपालब्धवती, निनिन्देत्यर्थः / - अनुवाद - अत्यन्त वियोगसन्तापको धारण करती हुई दमयन्ती इस प्रकारसे दूरस्थित चन्द्रमाकी अनेक प्रकारके वचनोंसे निन्दा करना व्यर्थ है, ऐसा विचार कर हृदय में स्थित (निकटवर्ती ) कामदेवकी निन्दा करने लगीं।
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy