SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः 57 श्रुतः=आकर्णितः / चन्द्रः ब्राह्मणराजत्वान्न, दंष्ट्राविशेषवत्वात् "द्विजराज" इति संज्ञां प्राप्तवानिति भावः / ___ अनुवाद-चन्द्र सम्पूर्ण कलाएँ ही, दंष्ट्रा( दाढों )से यमराजके लिए एकाग्रचित्त होकर ब्रह्माजीसे विरहिणियोंके भक्षणका कारणस्वरूप बनाया गया है / इसलिए इसका "द्विजराज" ( दन्तराज ) ऐसा नाम सुना गया है / __ टिप्पणी-सकलया कलया= सकलाभिः कलाभिः, दंष्ट्रया=दंष्ट्राभिः, जातिमें एकवचन / समवधाय= सम् + अव+धा+ क्त्वा ( ल्यप् ) / विरहिणीगणचर्वणसाधनं विरहिणीनां गणः ( ष० त० ), तस्य चर्वणं (ष० त०), तस्य साधनम् (10 त०)। विनिर्मित:=वि+ निर+मा+क्तः। द्विजराजः द्विजानां राजा (ष० त० ), "दन्तविप्राऽण्डजा द्विजाः" इत्यमरः / इस पद्यमें निरुक्त नामका काव्यलक्षण है // 72 // ___ स्मरमुख हरनेत्रहुताऽशनाज्ज्वलदिदं विधिना चकृषे विधुः। बहुविधेन वियोगिवधनसा शशमिषादथ कालिकयाङ्कितः // 73 // - अन्वयः-अथ विधुः इदं स्मरमुखं ज्वलत् ( एव ) विधिना हरनेत्रहुताऽशनात् चकृषे / ( अथवा ) बहुविधेन वियोगिवर्धनसा कालिकया शशिमिषात् अङ्कितः / ___ व्याख्या-अथ =अथवा, विधुः= चन्द्रः, इदं = पुरोवर्ति, स्मरमुखं= कामवदनं, ज्वलत् =प्रज्वलत् एव, विधिना=ब्रह्मणा, हरनेत्रहताऽशनात् = रुद्रनयनाऽग्नेः, चकृषे=आकृष्टः / अथवा बहुविधेन= अनेकप्रकारेण, वियोगिवर्धनसा =विरहिमारणपापेन, कालिकया=श्यामिकया, शशमिषात् = मृगव्याजात्, अङ्कितः चिह्नितः / चन्द्रमसि दाहस्य वा पापस्य कालिमा मृगच्छलाद् दृश्यत इति भावः / / अनुवाद-अथवा यह चन्द्रमा, कामदेवका मख है। जलते हुए इसको ब्रह्माजीने रुद्रके नेत्राऽग्निसे खींच लिया है / अथवा यह अनेक प्रकारके वियोगियोंकी हत्याके पापसे, शशके छलसे कालिमासे चिह्नित हो गया है। टिप्पणी-स्मरमुखं = स्मरस्य मुखम् ( 10 त०)। ज्वलत् = ज्वल+ लट् ( शतृ )+ सु / हरनेत्रहुताऽशनात्-हरस्य नेत्रं ( 10 त०.), तदेव हुताsशनः, तस्मात् ( रूपक० ) / चकृषे कृष+ लिट् ( कर्ममें )+त / बहुविधेन= बहुः विधा ( प्रकारः ) यस्य तत्, तेन ( बहु० ) / वियोगिवर्धनसा-वियोगिनां वधः (10 त०), तेन एनः, तेन (तृ० त०)। शशमिषात् शशस्य मिषं,
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy