________________ चतुर्थः सर्गः व्याख्या-हे सखि =हे वयस्ये ! रुचिभिः कान्तिभिः, कायस्येति शेषः / स्मरसखी कामसदृशी, काममित्रे, दिवः स्वर्गस्य, भिषजी-वैद्यो, अश्विनीकुमारावित्यर्थः / स्मरवैरिणा=कामशत्रुणा, हरेणेत्यर्थः / दलितं= भिन्नं, मखमृगस्य यज्ञहरिणस्य, मृगरूपधारिणो मखस्येत्यर्थः / शिरः= मस्तकं, यथा=येन प्रकारेण, सपदितत्क्षणे, सन्दधतुः संयोजयामासतुः / (किन्तु ), कः जनः, तमसोऽपि-राहोरपि, तथा=शिरःसंयोजनं, करोतुविदधातु, न कोऽपीत्यर्थः। . / / ____ अनुवाद-हे सखि ! शरीरकी कान्तियोंसे कामदेवके सदृश और उनके मित्र स्वर्गके वंद्य अश्विनीकुमारोंने कामदेवके शत्रु महादेवसे काटे गये मृगरूप लेनेवाले यज्ञके शिरको जैसे शीघ्र जोड़ दिया, किन्तु कौन राहुके शिरको भी उस तरह जोड़ देगा? टिप्पणी-स्मरसखी-स्मरस्य सखायो (प० त०)। स्मरवैरिणा=स्मरस्य वैरी, तेन ( 10 त० ) / मखमृगस्य=मख एव मृगः, तस्य ( रूपक० ), सन्दधतुः-सम्+धा+लिट् +तस् / महादेवके यज्ञमृगके शिर काटनेके विषयमें पुराण प्रमाण है, उसी तरह अश्विनीकुमारोंने उसके शिरको जोड़ दिया, इस विषयमें "ततो वै तो यज्ञस्य शिरः प्रत्यधत्ताम्" यह श्रुति प्रमाण है॥ 67 // नविमस्तकितस्य रणे रिपोमिलति किन कबन्धगलेन वा। मृतिमिया भृशमुत्पततस्तमोप्रहशिरस्तवसृग्डठबन्धनम् // 68 // अन्वयः-वा रणे नलविमस्तकितस्य (तथाऽपि ) मृतिभिया भृशम् उत्पततः रिपोः कबन्धगलेन ( सह ) तमोग्रहशिरः तदसृग्गुढबन्धनं ( सत् ) कि न मिलति? | व्याल्या-वा-अथवा, रणे =युद्धे, नलविमस्तकितस्य =नलेन च्छिन्नमस्तकस्य, तथाऽपि मृतिभिया=मरणभयेन, भृशम् = अत्यर्थम्, उत्पततःउद्गच्छतः, रिपोः- शत्रोः, कबन्धगलेन=अपमूर्धकलेवरकण्ठेन सह, तमो. महशिरः- राहुशीर्ष, तदसृग्दृढबन्धनं - कबन्धगलरक्तनिबिडसंयोगं सत्, किं न मिलति=किं न सङ्गच्छते? अनुवाद-अथवा युद्ध में नलसे काटे गये शिरवाले तो भी मरणके भयसे अतिशय पर उछलते हुए शत्रुके शिरोहीन कण्ठके साथ राहुका शिर, कबन्धके लहू से दृढ़ बन्धनवाला होता हुबा क्यों नहीं मिल पाता है ? ...