SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ 52 नैषधीयचरितं महाकाव्यम् अन्वयः-ऋजुदृशः पुराविदो मधुभिदं राहुशिरश्छिदं कथयन्ति किल / विरहिमूर्धभिदं न निगदन्ति, तज्जठराऽनलो यदि, शशी क्व नु ? व्याख्या-ऋजुदशः सरलदृष्टयः . यथादृष्टग्राहिण इति भावः / पुराविदः=पुराणशाः, मधुभिदं मधुदैत्यभेदकं, विष्णुमिति भावः / राहुशिरश्छिदं राहुमस्तकच्छेदकं, कथयन्ति=वदन्ति, किल-इति वार्ता / विरहिमूर्धभिदं=वियोगिशिरश्छिदं, न निगदन्ति=न कथयन्ति, वस्तुतस्तथैव कथनीयमिति भावः / तदेव प्रतिपादयति-क्वेति / तज्जठराऽनल.=राहूदराऽग्निः, यदि-चेत, अस्तीति शेषः, शशि:-चन्द्रः, क्व नु-कुत्र नु, राहुजठराऽनलजीर्णत्वात्कुत्राऽपि न स्यादिति भावः / . अनुवाद-सरल दृष्टिवाले पुराणों के जानकार, मधुको भेदन करनेवाले विष्णको "राहके शिरको काटनेवाला" कहते हैं, वियोगियोंके शिरको काटनेवाला नहीं कहते हैं / यदि राहुका उदराऽग्नि होता तो चन्द्रमा कहाँ रहते ? ( कहीं भी नहीं)। टिप्पणी-ऋजुदृशः = ऋजु पश्यन्तीति, ऋजु + दृश् + क्विप् ( उपपद०) +जस् / मधुभिदं मधुं भिनत्तीति मधुभिद्, तम्, मधु+भिद्+क्विप् ( उपपद०)+अम् / राहशिरश्छिदं राहोः शिरः (10 त०), तत् छिनतीति राहु शिरश्छित्, तम्, राहुशिरस् + छिद् + क्विप् ( उपपद०)+ अम् / विरहिमूर्धभिदं =विरहिणां मूर्धानः (10 त०), तान् भिनत्तीति विरहिमभित्, तम्, विरहिमूर्धन् +भि+विप् ( उपपद०)+अम् / तज्जठराs. नल:=जठरे अनलः ( स० त०), तस्य जठराऽनलः (10 त०), विष्णुके राहशिरको छेदन करनेसे उसका उदराऽग्नि नहीं रहा, अतः वियोगियोंको मारनेवाले चन्द्रको उज्जीवित करनेवाले विष्णुको "वियोगियोंके शिरको काटनेवाला" कहना चाहिए, राहुके शिरको काटनेवाले नहीं कहना चाहिए, यह अभिप्राय है // 66 // स्मरसखो रुचिभिः स्मरवैरिणा मखम्मस्य यथा दलितं शिरः। सपदि सम्बधतुभिषजो दिवः, सखि ! तथा तमसोऽपि करोतु कः ? // 67 // अन्वयः-हे सखि ! रुविभिः स्मरसखो दिवो भिषजी स्मरव रिणा दलितं मखमृगस्य शिरः यथा सपदि सन्दधतुः, ( किन्तु ) कः तमसोऽपि तथा करोतु ?
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy