________________ चतुर्थः सर्गः . . 46 किन्तु ग्रहविद =ज्योतिविदः, कथं केन प्रकारेण, विपरीतकथाः विरुद्धवाचः ? सन्तीति शेषः / अनुवाद-(हे सखि ! ) वियोगियोंकी हत्याकी आसक्तिसे आकुल, पूर्ण कलाओंसे युक्त चन्द्रमाको तुम पापग्रह जानो। किन्तु देवताओंने क्रमसे जिसके कलारूप अमृतका पान कर लिया है, ऐसे चन्द्रमाको पापरहित अर्थात् शुभग्रह जानो, किन्तु ज्योतिषीलोग कैसे उलटा कथन करनेवाले हैं ? टिप्पणी-विरहिवर्गवधव्यसनाऽऽकुलं विरहिणां वर्गः (10 त० ), तस्य वधः ( 10 त०), तस्मिन् व्यसनं (स० त०), तेन आकुलः, तम् (तृ० त०) / अशेषकलम् = अशेषाः कला यस्य, तम् ( बहु० ) / कलय=कल + णिच्+ लोट्+सिप् / सुरनिपीतसुधाकं सुरैनिपीता ( तृ० त०), सुरनिपीता सुधा यस्य सः, तम् ( बहु० ) / "शेषाद्विभाषा" इस सूत्रसे समासाऽन्त कप् प्रत्यय / "आपोऽन्यतरस्याम्" इससे वैकल्पिक ह्रस्वका अभाव / अपापकम्=न पापकः, तम् ( नन्)। विरहियोंको दुःख देनेसे पूर्ण चन्द्र ही पापग्रह है, क्षीण चन्द्र नहीं / परन्तु "क्षीणेन्द्वीकिभूपुत्राः पापा:" इत्यादि वचन कहनेवाले ज्योतिषी. पूर्ण चन्द्रको शुभग्रह और क्षीण चन्द्रको पापग्रह कहते हैं, वे लोग उलटा ही वचन कहते हैं, यह तात्पर्य है / / 62 // विरहिभिर्बहुमानमवापि यः स बहुलः खल पक्ष इहाऽजनि / तदमितिः सकलंरपि यत्र तैर्व्यरचि सा च तिथि: किममा कृता ? // 63 / / अन्वयः-~-यः पक्षो विरहिभिः बहुमानम् अवापि, स पक्ष इह बहुल: अजनि खलु / यत्र तैः सकलैः अपि तदमितिः व्यरचि, सा तिथिश्च अमा कृता किम् ? व्याख्या-(हे सखि ! ) य:, पक्ष:-मासार्द्धभागः / विरहिभिः-वियोगिभिः, बहुमानम् =अधिकसत्कारम्, अवापि = प्रापितः, चन्द्रस्य क्षीयमाणत्वादिति मावः / विरहिभिः=वियोगिभिः, सः- पूर्वोक्तः, पक्षः= कृष्णपक्षः, इह == अस्मिन् लोके, बहुलः-वियोपिबहसम्मानग्राहकत्वात् बहुल इति भावः / अनि =जातः, खलुइव / किञ्च यत्रयस्यां तिथौ, तै:=पूर्वोक्तः, सकलेः अपि =समस्तविरहिभिः अपि, तदमितिः मानाऽपरिमितिः, व्यरचि= विरचिता, कृतेति भावः / सा= तादृशी, तिथिश्च =तिथी च, अमा कृता किम् =अमानाम्नी निहिता किम् ? / 4 ने० 0