SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः अनुवाद--हे सखि ! कर्णभूषण तमालके पल्लवको चन्द्रमाके मृगके मुख में रख दो, उससे कुछ स्थूल होकर चन्द्रमाको आच्छादित करेगा तो कुछ समय तक श्वास लं। टिप्पणी-श्रवणपूरतमालदलाऽकुरं श्रवणयोः पूरः (10 त० ), तमालस्य दलं ( 0 त०), स एव अङ्कुरः ( रूपक० ), श्रवणपूरचाऽसी तमालदलाऽङ्कुरः, तम् ( क० धा० ) / शशिकुरङ्गमुखे शशः अस्याऽस्तीति शशी, शश+ इनि, शशिनः * कुरङ्गः (10 त०), तस्य मुखं, तस्मिन् (10 त०)। निक्षिप=नि+क्षिप+लोट् + सिप् / तुन्दिलितः-तुन्दिल: कृतः, तुन्दिल शब्दसे "तत्करोति तदाचष्टे" इससे णिच् होकर क्त प्रत्यय / स्थगयतु स्थग + णिच्+लोट् + तिप्। उच्छ्वसिमि= उद्+श्वस् + लट् +मिप् / “रुदादिभ्यः सार्वधातुके' इससे इट् आगम / / 56 // असमये मतिरन्मिपति प्रवं करगतंव गता यदियं कुहः। पुनरुपैति निरुध्य निवास्यते सखि ! मुखं न विधोः पुनरीक्ष्यते // 57 // अन्वयः-हे सखि ! असमये मतिः उन्मिषति ध्रुवम् / यत् इयं कुहः करगता एव गता। पुनः उपति चेत्, निरुध्य निवास्यते, विधो मुखं पुनः न ईक्ष्यते। - व्याल्या-हे सखि हे वयस्ये ! असमये = अकाले, मतिः= बुद्धिः, कार्यबुद्धिरित्यर्थः / उन्मिषति-उदेति, न तु. योग्यकाल इति भावः। ध्रुवं = निश्चितम् / यत् = यस्मात्कारणात्, इयम् = एषा, कुहूः = नष्टचन्द्रकला अमामास्या, करगता एव=स्वाऽधीना एव, हस्तनक्षत्रगता च, गता=याता। पुनः - भूयः, उपति चेत् = आगच्छति चेत् / निरुध्य = निवार्य, ममनव्यापारादिति शिषः / निवास्यते=स्थाप्यते / तस्य फलमाह-विधोः- चन्द्रमसः, मुखम् = माननं, पुनः=भूयः, न ईक्ष्यतेन अवलोक्यते, कुह्वाश्चन्द्रनाशकत्वादिति मावः, पापिष्ठस्य तस्याऽदर्शनमेव फलमित्यर्थः / / अनुबाद-हे सखि ! असमयमें कार्यकी बुद्धि प्रकट होती है, यह निश्चित है। जो कि यह कुहू ( जिसमें चन्द्रकला नहीं होती है, वैसी अमावस्या) हाथमें आती हुई ही अथवा हस्त नक्षत्रमें आयी हुई ही चली गई / फिर मायेगी तो रोककर रक्तूंगी, जिससे कि चन्द्रमाका मुख नहीं देखा जायेगा। टिप्पणी-असमये=न समयः, तस्मिन् ( नन् ) / कुहूः= “सा नष्टनेन्दुला कुहूः". इत्यमरः / करगताकरं (हस्तं हस्तनक्षत्रं वा) गता (वि० त०)।
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy