SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 44 नैषधीयचरितं महाकाव्यम् आश्रय लेते हुए रातमें तुम जलते हो, उस कारणसं अमृतमय और मृतसे इतर ( जीते हुए ) तुम्हारी आश्चर्यसे और आवेशसे शिरको कम्पित करनेवाली ऐसी स्थिति वा ऐसी पिशाचता आश्चर्य पैदा करनेवाली है। टिप्पणी-शशकलङ्क-शश एव कलङ्कः ( चिह्नम् ) यस्य सः, तत्सम्बुद्धी (बहु०)। भयङ्कर भयं करोतीति, तत्सम्बुद्धी, भय-उपपदपूर्वक कृन् धातुसे "मेघर्तिभयेषु कृनः" इससे खच् प्रत्यय और "अरुद्विषदजन्तस्य मुम्" इससे मुम् आगम / भूतपति = भूतानां पतिः, तम् ( 10 त० ) / अमृतस्य= अविद्यमानं मृतं ( मरणम् ) यस्मात् तद, तस्य ( नबहु०)। दूसरे पक्षमें न मृतः, तस्य ( नम्०)। परमूर्धविधूननी परेषां मूर्धानः (10 त०), तान् विधूनयतीति, परमूर्धन् +वि+धूम् + णिच् +णिनि + डीप (उपपंद०)+ सु / ईदृशभूतता भूतस्य भावः, भूत+तल् + टाप् / ईदृशी चाऽसी भूतता ( क.. धा० ) / अद्भुतकरी अद्भुतं करोतीति तद्धेतुः, अद्भुत-उपपदपूर्वक कृ धातु. से "कृयो हेतुताच्छील्याऽनुलोम्येषु" इससे ट प्रत्यय और "टिड्ढाण" इस सूत्रसे डीप् / हे चन्द्र ! शिवजीका आश्रय लेते हुए तुम जो रातको (पिशाचकी नाई ) जलते हो / पिशाच तो आविष्ट होकर मनुष्यके सिरको कम्पित करता है, परन्तु पिशाचपतिका आश्रय लेकर तुम्हारा. जीवित अवस्थामें ही दूसरेके मस्तकको कम्पित कराना आश्चर्य उत्पन्न करनेवाला है, यह तात्पर्य है / शिव. जीके शिरके मणिस्वरूप अमृतमय तुम्हारा प्रज्ज्वलनस्वरूप होना आश्चर्यजनक है, यह वाक्यार्थ है। जीवित अवस्थामें ही तुम्हारा यह जलनेवाले पिशाचका भाव आश्चर्यजनक है, यह व्यङ्गयाऽर्थ है / / 55 // श्रवणपूरतमालदलाकुरं शशकुरङ्गमुखे सखि ! निक्षिप / किमपि तुन्दिलितः स्थगयत्व सपदि तेन तदुच्छ्वसिमि क्षणम् // 56 // अन्वयः-हे सखि ! श्रवणपूरतमालदलाकुरं शशिकुरङ्गमुखे निक्षिप / तेन सपदि किमपि तुन्दिलितः ( सन् ) अमुं स्थगयतु, तत् क्षणम् उच्छ्वसिमि। व्याया-हे सखि हे वयस्ये ! श्रवणपूरतमालदलाकुरं-कर्णाऽवतंसतापिच्छपल्लवं, शशिकुरङ्गमुखे = चन्द्रमृगवक्त्रे, निक्षिप=अर्पय / तेन = दलाकुरेण, सपदि =सद्यः, किमपि =कियदपि, तुन्दिलितः=तुन्दिलीकृतः, स्थूलीकृतः सन्निति भावः / अमुंशशिनं, स्थगयतु=आच्छादयतु, तत् = तस्मादेतोः, क्षणं कश्चित्कालम्, उच्छ्वसिमि-प्राणिमि /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy