________________ चतुर्थः सर्गः अङ्गीकुरु, मा=दमयन्ती, तापय = ज्वालय / (किन्तु ) अहं- दमयन्ती, अहनि=दिवसे, तेतव, महर्पतिनिधुतदर्पता=सूर्यनिवारितगवंताम्, अवलोकयितास्मि=द्रष्टास्मि / पापिष्ठाः आसन्न स्वनाशमपश्यन्तः परान्हि सन्तीति भावः। ___ अनुवाद हे चन्द्र ! हे क्रूर ! रातमें सूर्यके न होनेपर कपटसे सूर्य बनो और मुझे सन्तप्त बना डालो, किन्तु मैं दिनमें सूर्यसे तोड़े गये तुम्हारे गर्वको देख लूंगी। .. टिप्पणी-शशिन् =शश+ इनि+सू ( सम्बुद्धिमें ) / पाप="नुशंसो घातुकः क्रूरः पाप" इत्यमरः / भास्वति=भास् + मतुप्+ङि / कैतवभानुतांभानो वो भानुता, भानु+तल +टाप् / केतवेन भानुता, ताम् (तृ० त० ) / तापयतप+ णिच् + लोट् + सिप् / अहर्पतिनिधूतदर्पताम् =अह्नः पतिः अहप॑तिः (10 त०), "अहरादीनां पत्यादिषु वा रेफः" इससे विकल्पसे रेफ आदेश, पक्षान्तरमें “अहःपति" और "अहपतिः" ऐसे रूप भी होते हैं / निर्धतो दो यस्य सः ( बहु० ), तस्य भावः, निधुतदर्प + तल् + टाप् / अहपंतिना निधुतदर्पता, ताम् (तृ० त० ) / अवलोकयितास्मि अव+लोक्+ णिच् + लुट् + मिप् / पापी लोग निकटमें होनेवाले अपने नाशको नहीं देखते हुए दूसरोंकी हिंसा करते हैं, यह भाव है // 54 // . शशकल! भयर ! माहशा ज्वलसि यनिशि भूतपति भितः / तबमृतस्य तवेदृशभूतताऽमृतकरी परमूर्धविवूननी // 55 // अन्वयः-हे शशकलङ्क ! मादृशां हे भयङ्कर ! यत् भूतपति श्रितः (सन्) निशि ज्वलसि / तत् अमृतस्य तव परमूर्धविधूननी ईशभूतता अद्भुतकरी। व्याल्या-हे शशकलङ्क हे शशाऽङ्क, मादशा = मत्सदृशीना, वियोगिनीनामिति भावः / हे भयङ्कर हे भीतिजनक ! यत् यस्मात्कारणाद, भूतपति=शिवं, पिशाचपति च; श्रितः=आश्रितः ( सन् ), निशिरात्री, ज्वलसिप्रदीप्यसे / तत्=तस्मात्कारणात्, अमृतस्य अमृतमयस्य, मृतेतरस्यप, तव भवतः, परमूर्धविधूननी एकत्र आश्चर्यात् अन्यत्र आवेशाच्च शिरःकम्पकरी, ईदृशभूतता=इत्यम्भूतता, ईदृशपिशाचता च, अद्भुतकरी= ... मनुवार-हे शशकलक (शशरूप लान्छनवाले) ! मुझ जैसी विरहिणि. योंको भय करनेवाले ! जिस कारणसे कि शिवजीका अथवा पिशाचस्वामीका