SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् मुखरयस्व यशोनवडिण्डिमं जलनिघेः कुलमुज्ज्वलयाऽभुना। अपि गृहाण वधूवधपौरुषं, हरिणलाञ्छन / मुञ्च कवर्थनाम् / / 53 // अन्वयः-हे हरिणलाञ्छन ! यशोनवडिण्डिमं मुखरयस्व, अधुना जलनिधेः कुलम् उज्ज्वलय, वधूवधपौरुषम् अपि गृहाण, कदर्थनां मुञ्च / व्याख्या-हे हरिणलाञ्छन=हे मृगाऽङ्क ! यशोनवडिण्डिमंकीर्तिप्रकाशकं नूतनवाद्यविशेष, मुखरयस्व=मुखरं कुरु / अधुना=इदानीं, जलनिधेः समुद्रस्य, कुलं =वंशम्, उज्ज्वलयप्रकाशय / किं बहुना वधूवधपौरुषम् अपि स्त्रीहननशौर्यम् अपि, गृहाण - स्वीकुरु / किन्तु कदर्थनां= पीडां, मुञ्चत्यज, मां शीघ्र जहि, न तु पीडयेति भावः। ___अनुवाद-हे मृगलाञ्छन ! कीर्तिप्रकाशक नये डिण्डिमवाद्यको बजाओ, इस समय समुद्रके वंशको उज्ज्वल करो और स्त्रीहत्याके पुरुषार्थको भी स्वीकार करो, परन्तु पीड़ा मत दो। टिप्पणी-हरिणलाञ्छन=हरिणो लाञ्छनं यस्य सः, तत्सम्बुद्धौ (बहु०) / यशोनवडिण्डिमं=नवश्चाऽसौ डिण्डिमः ( क० धा०), यशसो नवडिण्डिमः, तम् (ष० त०)। मुखरयस्व मुखरं कुरु, मुखर+क्या+लोट् +थास् / जलनिधेः जलानां निधिः, तस्य (10 त०)। उज्ज्वलय=उज्ज्वल+ णिच् + लोट् + सिम् / वधूवधपौरुषं =वध्वाः वधः (10 त०), स एव पौरुषं, तत् (रूपक० ), गृहाण =ग्रह+लोट् +सिप्। कदर्थनां = कुत्सितोऽर्थः कदर्थः ( गति०),. "कोः कत्तत्पुरुषेचि" इस सूत्रसे 'कु'के स्थानमें कत् आदेश / कद करणं कदर्थना, कदर्थ शब्दसे "तत्करोति तदाचष्टे" इससे णिच् होकर युच् +टाप् +अम् / मुञ्चमुच्+लोट् + सिप् / इस पद्यमें आक्षेप अलङ्कार है // 53 // . निशि शशिन् ! भज फैतवमानुतामसति भास्वति तापय पाप ! माम् / अहमहन्यवलोकयितास्मि ते पुनरहतिनिर्धतवर्पताम् // 54 // अन्वयः-हे शशिन् ! हे पाप ! निशि भास्वति असति कैतवभानुतां भज, मां तापय / (किन्तु ) अहम् अहनि ते अहर्पतिनिधूतदर्पताम् अवलोक यिताऽस्मि / ग्याल्या हे शशिन्हे चन्द्रः ! हे पाप हे क्रूर ! निशि=रात्री, भास्वति सूर्ये, असति- अविद्यमाने, कैतवभानुतां=कपटसूर्यवं, भज=
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy